समाचारं
समाचारं
Home> Industry News> BMW इत्यस्य महतीं मूल्यकर्तनस्य पृष्ठतः विपण्यपरिवर्तनं सम्भाव्यसम्बन्धाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यप्रतिस्पर्धायाः वर्धनं महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति । वाहनविपण्ये विभिन्नाः ब्राण्ड्-संस्थाः भागार्थं स्पर्धां कर्तुं भिन्नाः रणनीतयः स्वीकृतवन्तः । बीएमडब्ल्यू इत्यस्य मूल्यकटाहः अन्येषां ब्राण्ड्-समूहानां प्रतिस्पर्धात्मकदबावस्य प्रतिक्रियारूपेण भवितुम् अर्हति ।
व्ययनियन्त्रणानि अपि भूमिकां निर्वहन्ति । प्रौद्योगिक्याः उन्नतिः, उत्पादनपरिमाणस्य विस्तारेण च वाहनानां उत्पादनव्ययः न्यूनः भवितुम् अर्हति, अतः मूल्यक्षयस्य स्थानं प्राप्यते
परन्तु एषा मूल्यकमीकरणघटना सम्भाव्यतया विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण सह सम्बद्धा अस्ति । विदेशेषु द्रुतवितरणव्यापारस्य विकासेन वैश्विकआपूर्तिशृङ्खलानां एकीकरणं त्वरितम् अभवत् । भागानां क्रयणं परिवहनं च अधिकं कार्यक्षमं किफायती च जातम्, येन वाहननिर्माणस्य व्ययः किञ्चित्पर्यन्तं न्यूनीकृतः
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः विपण्यसूचनाः अधिकशीघ्रतया व्यापकतया च प्रसारयितुं सक्षमं करोति। उपभोक्तारः अधिकं मूल्यसंवेदनशीलाः अभवन्, तेषां कृते विभिन्नेषु प्रदेशेषु वाहनमूल्यानां सूचनां प्राप्तुं सुकरं भवति, येन वाहननिर्मातृभ्यः मूल्यनिर्धारणरणनीतिषु अधिकं लचीलता भवितुं बाध्यते
तस्मिन् एव काले विदेशेषु द्रुतवितरणसेवानां उदयेन उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः, अपेक्षाः च परिवर्तिताः । सुविधाजनक-द्रुत-सेवानां जनानां माङ्गल्यं वर्धमानं वर्तते, अस्य परिवर्तनस्य अनुकूलतायै च कार-विक्रय-प्रतिरूपं क्रमेण समायोजितं भवति ।
यद्यपि बीएमडब्ल्यू इत्यस्य मूल्यस्य न्यूनीकरणेन अल्पकालीनरूपेण बहवः उपभोक्तारः आकृष्टाः सन्ति तथापि केचन आव्हानानि अपि आनयति । ब्राण्ड्-प्रतिबिम्बस्य दृष्ट्या महत्त्वपूर्ण-मूल्यकटनेन उपभोक्तृभ्यः ब्राण्ड्-मूल्ये प्रश्नः भवितुं शक्नोति ।
अपि च, न्यूनमूल्यविक्रयणं बीएमडब्ल्यू इत्यस्य मूल्यनिर्धारणरणनीतिं, तदनन्तरं मॉडलानां विपण्यस्थापनं च प्रभावितं कर्तुं शक्नोति । यदि भविष्ये विपण्यवातावरणं परिवर्तते तर्हि बीएमडब्ल्यू मूल्येषु समायोजनं कर्तुम् इच्छति चेत् कतिपयानां कष्टानां सामना कर्तुं शक्नोति।
सम्पूर्णस्य वाहन-उद्योगस्य कृते बीएमडब्ल्यू-संस्थायाः मूल्य-कटाहः श्रृङ्खला-प्रतिक्रियाम् उत्पन्नं कर्तुं शक्नोति । अन्ये ब्राण्ड्-संस्थाः प्रतिस्पर्धां कर्तुं स्वस्य मूल्यनिर्धारण-रणनीतिं समायोजयितुं बाध्यन्ते । एतेन उद्योगस्य अन्तः मूल्यस्य अस्थिरता वर्धते, विपण्यसंरचनायाः पुनः परिवर्तनं च भवितुम् अर्हति ।
संक्षेपेण, BMW i3 इत्यस्य मूल्ये आर्धं कटौती कारकसंयोजनस्य परिणामः अस्ति, यस्मिन् विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणं महत्त्वपूर्णां किन्तु परोक्षभूमिकां निर्वहति एषा घटना अस्माकं कृते वाहनविपण्यस्य परिवर्तनं विकासं च अवलोकयितुं अद्वितीयं दृष्टिकोणं प्रददाति।