समाचारं
समाचारं
गृह> उद्योगसमाचारः> अमेरिकीध्वजनिर्माणकानूनस्य विदेशेषु एक्स्प्रेस्वितरणउद्योगस्य च सम्भाव्यः चौराहा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरण-उद्योगः अन्तर्राष्ट्रीयव्यापारस्य आदान-प्रदानस्य च कृते महत्त्वपूर्णः सेतुः अभवत्, तस्य कुशलपरिवहनजालेन, सुविधाजनकसेवाभिः च सह । एतेन उपभोक्तृभ्यः विश्वस्य मालस्य सुलभतया प्रवेशः भवति तथा च जनानां वर्धमानविविधाः आवश्यकताः पूर्यन्ते ।
परन्तु अमेरिकी-काङ्ग्रेस-पक्षेण पारितस्य अमेरिकन-ध्वज-अधिनियमस्य, यः केवलं सम्पूर्णतया संयुक्तराज्ये निर्मिताः उत्पादाः क्रेतुं शक्नोति, तस्य विदेशेषु द्रुत-वितरण-उद्योगे निश्चितः प्रभावः अभवत् अस्य अर्थः अस्ति यत् चीनादिभ्यः विदेशप्रदेशेभ्यः मूलतः आयातितानां अमेरिकनध्वजानां बृहत् आदेशाः प्रतिबन्धिताः भविष्यन्ति । विदेशेषु द्रुतवितरणकम्पनीनां कृते तेषां केषुचित् व्यापारमात्रायां न्यूनतायाः सामना कर्तुं शक्यते ।
अस्य विधेयकस्य पारितत्वेन केषुचित् देशेषु व्यापारसंरक्षणवादस्य प्रवृत्तिः अपि प्रतिबिम्बिता अस्ति । ते एतादृशीनां नीतीनां उपयोगं घरेलु-उद्योगानाम् समर्थनाय, विदेश-उत्पादानाम् आश्रयं न्यूनीकर्तुं च प्रयतन्ते । परन्तु एषः उपायः वैश्वीकरणस्य प्रवृत्तेः, विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां च विरुद्धं किञ्चित्पर्यन्तं गच्छति ।
वैश्वीकरणेन विश्वे अधिकतर्कसंगतरूपेण संसाधनानाम् आवंटनं कर्तुं शक्यते, येन उत्पादनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च अभवत् । विदेशेषु द्रुतवितरण-उद्योगेन देशान्तरेषु व्यापारविनिमयस्य, आर्थिकसहकार्यस्य च प्रवर्धने महत्त्वपूर्णा भूमिका अस्ति ।
विदेशेषु द्रुतवितरण-उद्योगस्य कृते एतादृशनीतिपरिवर्तनानां सम्मुखे रणनीतयः सक्रियरूपेण समायोजितुं आवश्यकाः सन्ति । एकतः अन्यक्षेत्रेषु व्यापारविस्तारं सुदृढं कर्तुं नूतनानां विकासबिन्दूनां अन्वेषणं च आवश्यकम् अपरतः स्वस्य प्रतिस्पर्धां वर्धयितुं सेवागुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः आवश्यकः;
तत्सह, उद्योगेन बाह्यचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं सहकार्यं आदानप्रदानं च सुदृढं कर्तुं आवश्यकता वर्तते। संसाधनानाम् अनुभवानां च साझेदारी कृत्वा वयं समग्रप्रतिक्रियाक्षमतासु सुधारं कर्तुं शक्नुमः तथा च विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य स्थायि-स्वस्थ-विकासं प्रवर्धयितुं शक्नुमः |.
संक्षेपेण, यद्यपि अमेरिकीध्वजनिर्माणकानूनस्य विदेशेषु द्रुतवितरण-उद्योगे निश्चितः प्रभावः अभवत्, तथापि यावत् उद्योगः सक्रियरूपेण प्रतिक्रियां ददाति, नवीनतां सुधारं च निरन्तरं करोति, तथापि वैश्वीकरणस्य तरङ्गे जीवन्तं निर्वाहयितुं शक्नोति, उत्तम-आर्थिक-विकासं च आनेतुं शक्नोति | तथा जनानां जीवनं कियत् सुलभम्।