सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> अमेरिकी “राष्ट्रीयध्वजकानूनम्” विदेशेषु द्वारे द्वारे द्रुतवितरणस्य च सम्भाव्यसम्बन्धः

अमेरिकीराष्ट्रीयध्वजकानूनस्य विदेशेषु द्वारे द्वारे द्रुतवितरणस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उदयेन वैश्विकवस्तूनाम् प्रसारणं अधिकं सुलभं कार्यकुशलं च अभवत् । उपभोक्तारः स्वस्य प्रियं उत्पादं विश्वस्य सर्वेभ्यः स्थानेभ्यः सहजतया क्रेतुं शक्नुवन्ति, भवेत् ते दैनन्दिन-आवश्यकता वा विशेष-हस्तशिल्पाः वा । परन्तु एतेन विभिन्नदेशानां निर्माणोद्योगेषु अपि किञ्चित् प्रभावः अभवत् । अमेरिकादेशं उदाहरणरूपेण गृहीत्वा विदेशेभ्यः बहुसंख्याकाः अमेरिकनध्वजाः आयाताः भवन्ति, येषु अधिकांशः चीनदेशे एव उत्पाद्यते, एतेन निःसंदेहं ज्ञायते यत् अमेरिकादेशस्य घरेलुनिर्माणोद्योगः कतिपयेषु क्षेत्रेषु तुल्यकालिकरूपेण अप्रतिस्पर्धालुः अस्ति

"सर्व-अमेरिकन-ध्वज-अधिनियमस्य" आरम्भः एकतः अमेरिकी-निर्माण-उद्योगस्य पुनः सजीवीकरणाय, आन्तरिक-विपण्ये घरेलु-उत्पादानाम् भागं वर्धयितुं च अस्ति, अपरतः, एतत् अमेरिका-देशस्य विषये कतिपयान् चिन्तान् अपि प्रतिबिम्बयति विदेशेषु उत्पादानाम् आवागमनम्। एषा चिन्ता केवलं ध्वजनिर्माण-उद्योगे एव सीमितं नास्ति, अपितु अन्येषु बह्वीषु क्षेत्रेषु अपि व्याप्तं भवितुम् अर्हति । यथा यथा विदेशेषु एक्स्प्रेस्-वितरणं अधिकाधिकं सामान्यं भवति तथा तथा उपभोक्तृणां विकल्पाः अधिकाः भवन्ति, स्थानीयकम्पनीनां सम्मुखे प्रतिस्पर्धात्मकदबावः अपि वर्धते ।

वैश्विकदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासेन देशान्तरेषु आर्थिकविनिमयः, सहकार्यं च प्रवर्धितम्, परन्तु व्यापारसंरक्षणवादस्य उदयः अपि प्रेरितवान् स्वस्य उद्योगानां रक्षणार्थं केचन देशाः विदेशीयपदार्थानाम् आयातं प्रतिबन्धयितुं समानानि नीतयः नियमाः च प्रवर्तयन्ति । एतेन अन्तर्राष्ट्रीयव्यापारस्य उदारीकरणाय, न्याय्यतायाः च कृते केचन आव्हानाः सन्ति ।

उद्यमानाम् कृते विदेशेषु द्रुतगतिना वितरणं नूतनान् अवसरान्, आव्हानानि च आनयति। ये कम्पनयः वैश्वीकरणस्य प्रवृत्तेः अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च उत्पादस्य गुणवत्तायां प्रतिस्पर्धायां च निरन्तरं सुधारं कर्तुं शक्नुवन्ति ते अन्तर्राष्ट्रीयविपण्ये स्थानं धारयितुं शक्नुवन्ति, यदा तु ये कम्पनयः आत्मतुष्टाः सन्ति, तेषां नवीनतायाः अभावः भवति, तेषां भाग्यस्य सामना कर्तुं शक्यते अस्याः पृष्ठभूमितः कम्पनीभ्यः अनुसंधानविकासे निवेशं वर्धयितुं, ब्राण्ड्-प्रतिबिम्बं वर्धयितुं, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च आवश्यकं यत् तेन वर्धमान-उग्र-बाजार-प्रतिस्पर्धायाः सामना कर्तुं शक्यते

संक्षेपेण, विदेशेषु द्रुतवितरणस्य घटना न केवलं मालस्य सीमापारं परिसञ्चरणं भवति, अपितु वैश्विक-अर्थव्यवस्थायाः, राजनीतिस्य, संस्कृतिस्य च अन्तरक्रियायाः सूक्ष्मविश्वः अपि अस्ति अस्मिन् वर्धमानवैश्वीकरणयुगे अधिकतया अनुकूलतायै अस्माभिः बहुविधदृष्ट्या तस्य परीक्षणं अवगमनं च आवश्यकम्।