सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> FrieslandCampina चीनराष्ट्रपतिस्य राजीनामा पृष्ठतः उद्योगपरिवर्तनानि नवीनरसदप्रवृत्तयः च

फ्रीस्लैण्ड्कैम्पिना चीनराष्ट्रपतिस्य राजीनामा पृष्ठतः उद्योगपरिवर्तनानि नवीनरसदप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे ई-वाणिज्यस्य तीव्रविकासेन रसद-उद्योगे परिवर्तनं प्रवर्धितम् अस्ति । विशेषतः विदेशेषु द्रुतवितरणसेवाः जनानां जीवनस्य भागः अभवन् । अस्य सुविधा उपभोक्तृभ्यः विश्वस्य उत्पादानाम् सहजतया प्रवेशं कर्तुं शक्नोति । परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा सर्वदा सुचारु नौकायानं न भवति । परिवहनप्रक्रियायाः कालखण्डे भवन्तः सीमाशुल्कनिरीक्षणं, परिवहनहानिः इत्यादीनां बहूनां समस्यानां सामनां कर्तुं शक्नुवन्ति ।

विदेशेषु द्रुतवितरणसेवानां गुणवत्तां सुधारयितुम् रसदकम्पनयः प्रौद्योगिकीनिवेशं निरन्तरं वर्धयन्ति । उपभोक्तृभ्यः स्वस्य संकुलस्य स्थानं स्थितिं च वास्तविकसमये ज्ञापयितुं उन्नतनिरीक्षणप्रणाल्याः उपयोगं कुर्वन्तु । तस्मिन् एव काले वयं वितरणमार्गान् अनुकूलयामः, वितरणदक्षतां च सुधारयामः । परन्तु एतेन व्ययस्य वृद्धिः अपि भवति, केचन कम्पनयः स्वस्य आयव्ययस्य सन्तुलनार्थं मूल्यनिर्धारणरणनीतिं समायोजयितुं शक्नुवन्ति ।

उपभोक्तृणां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः न केवलं शॉपिङ्ग-आवश्यकतानां पूर्तिं कुर्वन्ति, अपितु विकल्पे किञ्चित् भ्रमम् अपि आनयन्ति । भिन्न-भिन्न-कूरियर-कम्पनीषु भिन्न-भिन्न-सेवा-गुणवत्ता, मूल्यानि च भिन्नानि सन्ति । विश्वसनीयाः, व्यय-प्रभाविणः च सेवाः कथं चिन्वन्ति इति प्रश्नः अभवत् यस्य विषये उपभोक्तृभिः विचारः करणीयः ।

फ्रीस्लैण्ड्कैम्पिना चीनस्य राष्ट्रपतिस्य प्रस्थानं पश्यामः। एतेन विपण्यप्रतिस्पर्धायां उद्यमानाम् सामरिकसमायोजनं प्रतिबिम्बितं भवितुम् अर्हति । यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा कम्पनीभिः नूतनानां आव्हानानां अनुकूलतायै स्वप्रबन्धनदलानां निरन्तरं अनुकूलनं करणीयम् । अस्मिन् क्रमे उद्यमानाम् प्रतिस्पर्धां वर्धयितुं रसदलिङ्कानां अनुकूलनं अपि महत्त्वपूर्णं कारकं जातम् अस्ति ।

संक्षेपेण विदेशेषु द्रुतवितरणसेवानां विकासः उद्यमानाम् परिवर्तनं च परस्परं संवादं कुर्वन्ति । यदा वयं निगमस्य वरिष्ठप्रबन्धने परिवर्तनं प्रति ध्यानं दद्मः, तदा कालस्य विकासस्य अनुकूलतां प्राप्तुं उद्योगप्रवृत्तिषु अपि ध्यानं दातव्यम्।