समाचारं
समाचारं
Home> Industry News> शिसेइडो इत्यस्य प्रशिक्षणपरिवर्तनं नूतनैः उद्योगप्रवृत्तिभिः सह सम्बद्धम् अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमानं विपण्यवातावरणं चरैः परिपूर्णम् अस्ति, सर्वे उद्योगाः च सफलतां याचन्ते । यथा ई-वाणिज्यक्षेत्रे तथा द्रुतवितरणसेवानां निरन्तरं अनुकूलनं नवीनीकरणं च प्रमुखं जातम् । यद्यपि उपरिष्टात् शिसेइडो इत्यस्य कार्मिकपरिवर्तनानि प्रत्यक्षवितरणसेवाभिः सह सम्बद्धानि न दृश्यन्ते तथापि गहनतरविश्लेषणेन ज्ञायते यत् विपण्यमागधा उपभोक्तृव्यवहारश्च उभयत्र प्रभावितौ स्तः
विदेशेषु द्रुतगतिना वितरणं उदाहरणरूपेण गृहीत्वा अस्य विकासे अनेकानि आव्हानानि सन्ति । सीमापारयानस्य व्ययः, सीमाशुल्कनीतिषु परिवर्तनं, रसदसमयानुष्ठानस्य गारण्टी च सर्वे महत्त्वपूर्णाः कारकाः सन्ति ये तस्य सेवागुणवत्तां उपयोक्तृसन्तुष्टिं च प्रभावितयन्ति प्रतियोगितायां विशिष्टतां प्राप्तुं द्रुतवितरणकम्पनीनां मार्गनियोजनस्य निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, घरेलुविदेशीयसाझेदारैः सह सहकार्यं सुदृढं च कर्तुं आवश्यकता वर्तते
चीनदेशे शिसेइडो इत्यस्य विकासस्य अपि विपण्यपरिवर्तनस्य उपभोक्तृणां आवश्यकतानां च अनुकूलतायाः आवश्यकता वर्तते । केन्टारो फुजिवारा इत्यस्य नियुक्तेः अर्थः नूतनः सामरिकविन्यासः, विपण्यरणनीतिः च । तस्य चीनीयग्राहकानाम् प्राधान्यानि आवश्यकतानि च गभीररूपेण अवगन्तुं, विपण्यप्रवृत्त्यानुरूपं उत्पादं प्रक्षेपणं कर्तुं, तत्सह ब्राण्ड्-प्रचारं, चैनल-निर्माणं च सुदृढं कर्तुं च आवश्यकता वर्तते |.
द्रुतविकासस्य अस्मिन् युगे, भवेत् तत् विदेशेषु एक्स्प्रेस्-वितरणं वा शिसेडो-सदृशानि अन्तर्राष्ट्रीय-ब्राण्ड्-संस्थानि वा, तेषां समयेन सह तालमेलं स्थापयितुं, नवीनतां सुधारं च निरन्तरं कर्तुं आवश्यकता वर्तते |. एवं एव वयं घोरविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।
अधिकस्थूलदृष्ट्या विदेशेषु द्रुतवितरणसेवासु सुधारः अन्तर्राष्ट्रीयव्यापारस्य विकासाय सहायकः भविष्यति। सुविधाजनकाः कुशलाः च द्रुतवितरणसेवाः सीमापारस्य ई-वाणिज्यस्य परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च मालस्य परिसञ्चरणदक्षतायां सुधारं कर्तुं शक्नुवन्ति, अतः वैश्विक-अर्थव्यवस्थायाः एकीकरणं प्रवर्धयितुं शक्नुवन्ति चीनीयविपण्ये शिसेडो इत्यादीनां अन्तर्राष्ट्रीयब्राण्ड्-समूहानां सफलता अन्येषां कम्पनीनां कृते अपि सन्दर्भं प्रेरणाञ्च दातुं शक्नोति ।
संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस् वितरणं शिसेडो इत्यस्य नेतृत्वपरिवर्तनं च द्वयोः भिन्नक्षेत्रयोः घटनाः इति प्रतीयते तथापि सामान्यविपण्यवातावरणे परिवर्तनस्य अनुकूलतायै आवश्यकतानां पूर्तये च तौ द्वौ अपि परिश्रमं कुर्वतः सन्ति एतेन अस्माकं स्मरणमपि भवति यत् स्पर्धायां उत्तमविकासं प्राप्तुं कम्पनीभिः उद्योगैः च तीक्ष्णदृष्टिः, नवीनभावना च अवश्यं निर्वाहनीया।