समाचारं
समाचारं
Home> उद्योगसमाचार> निक्षेपव्याजदराणां न्यूनीकरणस्य एक्सप्रेसवितरणउद्योगस्य विकासस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, निक्षेपव्याजदरेषु न्यूनतायाः अर्थः अस्ति यत् बृहत्-परिमाणस्य निक्षेपाः वित्तीयप्रबन्धनविपण्यं प्रति प्रवाहितुं शक्नुवन्ति, येन जनानां उपभोगः निवेशव्यवहारः च प्रभावितः भवति एक्स्प्रेस् डिलिवरी उद्योगस्य कृते उपभोक्तारः वित्तीयप्रबन्धन-आयस्य परिवर्तनस्य कारणेन शॉपिंग-आवृत्तिं उपभोग-अभ्यासं च समायोजयितुं शक्नुवन्ति । यदा जनाः वित्तीयप्रबन्धनात् अधिकं लाभं प्राप्नुवन्ति तदा ते उच्चमूल्येन उच्चगुणवत्तायुक्तानि वस्तूनि क्रेतुं अधिकं इच्छन्ति, तस्मात् विदेशेषु द्रुतवितरणस्य माङ्गल्यं वर्धते तद्विपरीतम्, यदि वित्तीयप्रतिफलनं उत्तमं न भवति तर्हि उपभोक्तारः अधिकं सावधानाः भूत्वा उच्चव्ययप्रदर्शनयुक्तानि उत्पादनानि चिन्वन्ति, येन एक्स्प्रेस्-सङ्कुलानाम् प्रकारः परिमाणं च प्रभावितं भवितुम् अर्हति
द्वितीयं, स्थूल-आर्थिकदृष्ट्या निक्षेपव्याजदराणां समायोजनं देशस्य आर्थिकनियन्त्रणरणनीतिं प्रतिबिम्बयति । यदा व्याजदराणि न्यूनीकरोति तदा तेषां उद्देश्यं आर्थिकवृद्धिं उत्तेजितुं निवेशं उपभोगं च प्रोत्साहयितुं भवति । एतेन द्रुतवितरण-उद्योगस्य विकासाय परोक्ष-प्रेरणा आनेतुं शक्यते । सक्रिय अर्थव्यवस्था व्यापारविनिमयस्य वृद्धिं प्रवर्धयिष्यति, तथा च मालस्य परिसञ्चरणं, आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च, अधिकवारं भविष्यति, यत् क्रमेण द्रुतवितरणव्यापारमात्रायां वृद्धिं जनयिष्यति
अपि च, द्रुतवितरण-उद्योगस्य परिचालनव्ययस्य विचारेण निक्षेपव्याजदरेषु न्यूनतायाः अपि निश्चितः प्रभावः भवितुम् अर्हति । एक्स्प्रेस् डिलिवरी कम्पनीनां परिचालनस्य समये बृहत् परिमाणं पूंजीनिवेशस्य आवश्यकता भवति, यथा परिवहनवाहनानां क्रयणं, गोदामसुविधानां निर्माणं च यदि व्याजदरेषु कटौतीयाः कारणेन कस्यापि कम्पनीयाः वित्तपोषणव्ययः न्यूनीभवति तर्हि प्रौद्योगिकीसंशोधनविकासाय, सेवाअनुकूलनाय, विपण्यविस्ताराय च धनस्य रक्षणं कर्तुं शक्यते, येन द्रुतवितरणसेवानां गुणवत्तायां कार्यक्षमतायां च सुधारः भवति तथा च विदेशेषु द्वारतः उपभोक्तृणां माङ्गं अधिकं तृप्तं भवति -द्वार त्वरित वितरण।
तदतिरिक्तं वित्तीयविपण्ये उतार-चढावः द्रुतवितरणकम्पनीनां वित्तपोषणवातावरणं अपि प्रभावितं कर्तुं शक्नोति । न्यूनव्याजदरेण कम्पनीभ्यः ऋणं वित्तपोषणं च सुलभं भवितुम् अर्हति, येन एक्स्प्रेस् डिलिवरीकम्पनयः स्वस्य स्केलस्य विस्तारं कर्तुं प्रतिस्पर्धां च सुधारयितुं साहाय्यं कुर्वन्ति तस्मिन् एव काले द्रुतवितरणकम्पनयः पूंजीविनियोगस्य अनुकूलनार्थं पूंजीप्रयोगस्य कार्यक्षमतां च सुधारयितुम् वित्तीयउत्पादानाम् अपि निवेशं कर्तुं शक्नुवन्ति ।
परन्तु निक्षेपव्याजदरेषु न्यूनतायाः कारणेन उत्पद्यमानानां केषाञ्चन सम्भाव्यजोखिमानां अवहेलना कर्तुं न शक्नुमः । यथा, महङ्गानि दाबः वर्धयितुं शक्नोति, येन मूल्येषु वृद्धिः भवति, तस्मात् द्रुतवितरण-उद्योगस्य परिचालनव्ययः उपभोक्तृणां क्रयशक्तिः च प्रभाविता भवति तदतिरिक्तं आर्थिकनीतिसमायोजनं, विपण्यस्य अनिश्चितता च द्रुतवितरणकम्पनीनां विकासाय अपि आव्हानानि आनेतुं शक्नुवन्ति ।
संक्षेपेण, निक्षेपव्याजदराणां न्यूनतायाः, विदेशेषु द्वारे द्वारे द्रुतवितरणस्य च वित्तीयघटना असम्बद्धा प्रतीयते, परन्तु गहनविश्लेषणानन्तरं भवन्तः पश्यन्ति यत् ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति। अद्यतनस्य आर्थिकवैश्वीकरणस्य, विपण्यविविधीकरणस्य च युगे विभिन्नक्षेत्राणां मध्ये अन्तरक्रियाः अधिकाधिकं जटिलाः भवन्ति, येन भविष्यस्य विकासप्रवृत्तिषु उत्तमरीत्या अनुकूलतां प्राप्तुं प्रतिक्रियां च प्राप्तुं एतान् परिवर्तनान् अधिकव्यापकेन गहनतया च अवगन्तुं गृह्णीयुः च।