सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विदेशव्यापारस्य अन्तर्राष्ट्रीयस्थितेः च परस्परं गूंथनम्

विदेशव्यापारस्य अन्तर्राष्ट्रीयस्थितीनां च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तत्सह वाणिज्यक्षेत्रे द्रुतवितरणसेवानां विकासः अपि आर्थिकवैश्वीकरणस्य महत्त्वपूर्णं प्रकटीकरणं जातम् । यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां अन्तर्राष्ट्रीयसैन्यसहाय्येन सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनस्तरस्य वैश्विकराजनैतिक-आर्थिक-परिदृश्येन ते द्वौ अपि प्रभावितौ स्तः

यूक्रेनदेशाय अमेरिकीसैन्यसहायतां उदाहरणरूपेण गृह्यताम् एतत् कदमः न केवलं सैन्यसमर्थनम्, अपितु भूराजनीतिक-आर्थिक-हिताः अन्ये च विचाराः अपि सन्ति । सैन्यसहायतां दत्त्वा अमेरिकादेशः अस्मिन् क्षेत्रे स्वप्रभावस्य विस्तारं कर्तुं, वैश्विकं सामरिकविन्यासं च निर्वाहयितुं प्रयतते । एषः व्यवहारः रूसदेशेभ्यः अन्येभ्यः देशेभ्यः च प्रतिक्रियाः अनिवार्यतया प्रेरयिष्यति, येन क्षेत्रीयतनावः वर्धते । अस्य तनावस्य वैश्विक अर्थव्यवस्थायां श्रृङ्खलाप्रतिक्रिया भविष्यति, अन्तर्राष्ट्रीयव्यापारस्य स्थिरतां विकासं च प्रभावितं भविष्यति।

अन्तर्राष्ट्रीयव्यापारे विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा महत्त्वपूर्णां भूमिकां निर्वहति । उपभोक्तृणां विदेशेषु च वस्तूनाम् अन्तरं लघु करोति, सीमापारं ई-वाणिज्यस्य समृद्धिं च प्रवर्धयति । परन्तु अस्थिर अन्तर्राष्ट्रीयस्थितिः व्यञ्जनसेवानां कृते अनेकानि आव्हानानि आनेतुं शक्नोति । यथा, क्षेत्रीयसङ्घर्षाणां कारणेन रसदमार्गाः अवरुद्धाः भवन्ति, परिवहनव्ययः च वर्धते, येन द्रुतवितरणस्य समयसापेक्षता मूल्यं च प्रभावितं भवति

तदतिरिक्तं विभिन्नदेशानां व्यापारनीतिविनियमानाम् प्रभावः विदेशेषु द्रुतगतिना द्वारे द्वारे सेवासु अपि भविष्यति। अन्तर्राष्ट्रीयतनावानां मध्ये केचन देशाः व्यापारनियन्त्रणं कठिनं कर्तुं, शुल्कं वर्धयितुं वा विशिष्टवस्तूनाम् आयातनिर्यातस्य प्रतिबन्धं कर्तुं वा शक्नुवन्ति । एतेन निःसंदेहं द्रुतवितरणसेवानां परिचालनव्ययः जटिलता च वर्धते, येन सीमापारं द्रुतवितरणं अधिका अनिश्चिततायाः सामनां करिष्यति।

उपभोक्तृणां दृष्ट्या अन्तर्राष्ट्रीयस्थितौ परिवर्तनं तेषां विदेशवस्तूनाम् आग्रहं क्रयणनिर्णयान् च प्रभावितं कर्तुं शक्नोति । यदि कस्मिन्चित् प्रदेशे अशान्तिः भवति तर्हि उपभोक्तारः तस्मात् प्रदेशात् मालस्य विषये सावधानाः भूत्वा न्यूनं क्रयणं कर्तुं शक्नुवन्ति । एतेन न केवलं सम्बन्धितकम्पनीनां विक्रयप्रदर्शनं प्रभावितं भविष्यति, अपितु विदेशेषु एक्स्प्रेस्व्यापारमात्रायां प्रभावः अपि भविष्यति ।

सारांशतः यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः, युक्रेनदेशाय अमेरिकीसैन्यसहायता च द्वयोः भिन्नक्षेत्रयोः विषयाः इति भासन्ते तथापि वैश्वीकरणस्य सन्दर्भे ते परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च परिवर्तनशील-अन्तर्राष्ट्रीय-वातावरणस्य अनुकूलतां प्राप्तुं प्रतिक्रियां च दातुं अस्माभिः एताः घटनाः अधिक-स्थूल-दृष्ट्या द्रष्टव्याः |