सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> कैलिफोर्निया पुलिस वाहन ऊर्जा परिवर्तन एवं उद्योग श्रृंखला प्रतिक्रिया

कैलिफोर्निया पुलिस वाहन ऊर्जा परिवर्तन तथा उद्योग श्रृङ्खला प्रतिक्रियाएँ


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् परिवर्तनं वैश्विक ऊर्जासंक्रमणप्रवृत्तिं प्रतिबिम्बयति । वैश्विकरूपेण पर्यावरणसंरक्षणस्य, स्थायिविकासस्य च विषये वर्धमानं बलं वर्तते । विद्युत्वाहनानि शून्य-उत्सर्जन-लक्षणस्य कारणेन परिवहनक्षेत्रे क्रमेण महत्त्वपूर्णः विकल्पः अभवन् । कैलिफोर्निया-देशस्य कार्यं निःसंदेहं अस्याः प्रवृत्तेः अनुरूपम् अस्ति ।

वाहननिर्माण-उद्योगस्य कृते अस्य अर्थः अस्ति यत् प्रौद्योगिकी-नवीनीकरणस्य अधिका विपण्यमागधा, दबावः च । पुलिसवाहनानि इत्यादीनां उच्चमागधायुक्तानां उपयोगपरिदृश्यानां पूर्तये विद्युत्वाहननिर्मातृणां बैटरीप्रदर्शने, क्रूजिंगरेन्जं, चार्जिंगवेगं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति एतेन सम्पूर्णे उद्योगे प्रौद्योगिकीप्रगतिः भविष्यति तथा च विद्युत्वाहनानां व्ययस्य न्यूनीकरणं, कार्यप्रदर्शनसुधारं च प्रवर्तते।

तत्सह, एतेन ऊर्जा-आपूर्ति-उद्योगस्य कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति । बृहत्-परिमाणेन ईवी-अनुमोदनार्थं अधिकं दृढं सुलभं च चार्जिंग-अन्तर्निर्मितं आवश्यकम् अस्ति । विद्युत्-वाहन-चार्जिंग्-कारणात् भार-वृद्धेः सामना कर्तुं विद्युत्-विद्युत्-कम्पनीनां विद्युत्-जालस्य परिवर्तनं, उन्नयनं च वर्धयितुं आवश्यकता वर्तते । तदतिरिक्तं विद्युत्वाहनानां हरित ऊर्जायाः माङ्गं पूर्तयितुं नवीकरणीय ऊर्जायाः विकासः अधिकं प्रवर्धितः भविष्यति।

सामाजिकदृष्ट्या कैलिफोर्नियापुलिसवाहनानां ऊर्जारूपान्तरणं पर्यावरणसंरक्षणस्य स्थायिपरिवहनस्य च विषये जनजागरूकतां वर्धयितुं साहाय्यं करोति एतेन अधिकाः व्यक्तिः विद्युत्वाहनानि दैनिकयात्रासाधनरूपेण चयनं कर्तुं प्रेरयितुं शक्नोति, तस्मात् क्रमेण जनानां यात्राविधिः उपभोगसंकल्पना च परिवर्तयितुं शक्नोति

परन्तु एतत् परिवर्तनं सुचारुरूपेण न गतं । परिवर्तनप्रक्रियायाः कालखण्डे भवन्तः उच्चव्ययः, तान्त्रिककठिनताः, अपर्याप्तसमर्थनसुविधाः इत्यादीनां आव्हानानां सामना कर्तुं शक्नुवन्ति । यथा, प्रारम्भिकनिवेशव्ययः विशालः भवति, यत्र विद्युत्वाहनानां क्रयणं, चार्जिंगसुविधानां निर्माणं च अस्ति । अपि च, केषुचित् दूरस्थक्षेत्रेषु चार्जिंगसुविधानां अपर्याप्तकवरेजः पुलिसवाहनानां उपयोगपरिधिं आपत्कालीनप्रतिक्रियाक्षमतां च प्रभावितं कर्तुं शक्नोति।

कठिनतायाः अभावेऽपि कैलिफोर्नियापुलिसवाहनानां ऊर्जारूपान्तरणं अन्येषां प्रदेशानां उद्योगानां च कृते बहुमूल्यं पाठं पाठं च प्रदाति एतत् प्रकरणं दर्शयति यत् दृढनिश्चयेन, ध्वनिनियोजनेन च बृहत्-प्रमाणेन ऊर्जा-संक्रमणं सम्भवति ।

विदेशतः द्वारे द्वारे द्रुतप्रसवस्य सम्बन्धे पुनः। ई-वाणिज्यस्य तीव्रविकासेन विदेशेषु द्रुतवितरणव्यापारस्य परिमाणं बहुधा वर्धितम् अस्ति । द्रुतवितरणवाहनानां बहूनां संख्या अपि ऊर्जायाः उपभोगं कुर्वन्ति, प्रदूषकं च उत्सर्जयन्ति । कैलिफोर्निया-पुलिसवाहनानां ऊर्जासंक्रमणं द्रुतवितरण-उद्योगस्य कृते विचारं प्रददाति । एक्स्प्रेस् डिलिवरी कम्पनयः पर्यावरणस्य उपरि स्वस्य प्रभावं न्यूनीकर्तुं प्रसवार्थं विद्युत्वाहनानां उपयोगं कर्तुं विचारयितुं शक्नुवन्ति। तत्सह, एतेन द्रुतवितरण-उद्योगस्य रसद-नियोजनस्य वितरण-प्रतिरूपस्य च नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । विद्युत्वाहनानां बैटरीजीवनं चार्जिंग-आवश्यकता च सुनिश्चित्य वितरणमार्गाणां अनुकूलनं, चार्जिंग-स्थानकानि यथोचितरूपेण स्थापयितुं च आवश्यकं भवेत्

तदतिरिक्तं विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य वृद्ध्या अपि एक्स्प्रेस्-वितरण-कम्पनयः सेवा-गुणवत्ता-दक्षतायां निरन्तरं सुधारं कर्तुं प्रेरिताः सन्ति विद्युत्वाहनानां उपयोगेन परिचालनव्ययस्य न्यूनीकरणं, वितरणविश्वसनीयता च किञ्चित्पर्यन्तं सुधारः कर्तुं शक्यते । उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये, द्रुतवितरण-उद्योगस्य प्रतिस्पर्धां वर्धयितुं च एतस्य महत्त्वम् अस्ति ।

संक्षेपेण, कैलिफोर्निया-पुलिस-वाहनानां ऊर्जा-परिवर्तनस्य न केवलं स्वस्य अपि च स्थानीय-क्षेत्रे प्रभावः भवति, अपितु विदेशेषु एक्स्प्रेस्-वितरणं सहितं अनेकेषु सम्बन्धित-उद्योगेषु चिन्तनं प्रेरणा च आनयति, तथा च सम्पूर्ण-समाजस्य हरिततर-अधिक-विकासाय प्रवर्धयति | स्थायि दिशा।