सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> **अमेरिका वित्तसंकटस्य विमानन उद्योगस्य च सम्भाव्यसम्बन्धस्य विश्लेषणम्**

**अमेरिका वित्तसंकटस्य विमानन-उद्योगस्य च सम्भाव्यसम्बन्धस्य विश्लेषणम्**


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानन-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना वायु-एक्सप्रेस्-सञ्चालनं विकासश्च स्थूल-आर्थिक-वातावरणेन गभीररूपेण प्रभावितः भवति । अमेरिकादेशस्य विशालं राजकोषीयऋणं आर्थिकनीतिसमायोजनानां श्रृङ्खलां जनयितुं शक्नोति, यथा मौद्रिकनीतेः कठिनीकरणं वा वित्तव्ययस्य न्यूनीकरणं वा एते नीतिपरिवर्तनानि व्याजदरस्तरं, महङ्गानि, समग्रविपण्यविश्वासं च प्रभावितं कर्तुं शक्नुवन्ति ।

व्याजदरेषु उतार-चढावस्य प्रत्यक्षः प्रभावः विमानन-उद्योगस्य वित्तपोषणव्ययस्य उपरि भवति । यदा व्याजदराणि वर्धन्ते तदा विमानसेवानां, एयरएक्सप्रेस् कम्पनीनां च ऋणस्य व्ययः वर्धते, येन तेषां विस्तारयोजना, उपकरणोन्नयनं च सीमितं भवितुम् अर्हति, तस्मात् तेषां दीर्घकालीनविकासरणनीतिषु बाधा भवति तस्मिन् एव काले महङ्गानि वर्धितानि कच्चामालस्य मूल्ये वृद्धिं जनयितुं शक्नुवन्ति, यत्र इन्धनं, विमानस्य भागाः इत्यादयः सन्ति, येन परिचालनव्ययः वर्धते

विपण्यविश्वासस्य न्यूनता उपभोक्तृणां यात्रायाः इच्छां उद्यमानाम् रसदस्य आवश्यकतां च प्रभावितं कर्तुं शक्नोति। अनिश्चित आर्थिकवातावरणे उपभोक्तारः न्यूनयात्राम् कर्तुं शक्नुवन्ति तथा च व्यवसायाः अधिकसावधानीपूर्वकं इन्वेण्ट्री-आपूर्तिशृङ्खलानां प्रबन्धनं कर्तुं शक्नुवन्ति, येन वायु-एक्सप्रेस्-सेवासु निर्भरता न्यूनीभवति

वित्तनीतिदृष्ट्या ऋणसंकटस्य प्रतिक्रियारूपेण सर्वकारः आधारभूतसंरचनानिर्माणे निवेशं न्यूनीकर्तुं शक्नोति। विमानयानक्षेत्रे विमानस्थानकानां विस्तारः, उन्नयनं च इत्यादीनि आधारभूतसंरचनानि विमानयानदक्षतायाः सेवागुणवत्तायाः च उन्नयनार्थं महत्त्वपूर्णाः सन्ति निवेशस्य न्यूनतायाः कारणेन आधारभूतसंरचनानां वृद्धत्वं अपर्याप्तक्षमता च भवितुम् अर्हति, येन वायु-एक्सप्रेस्-शिपमेण्ट्-समये वितरणं सेवा-गुणवत्ता च प्रभाविता भविष्यति

तदतिरिक्तं व्यापारनीतिषु परिवर्तनस्य प्रभावः एयरएक्स्प्रेस् प्रेषणेषु अपि भवितुम् अर्हति । अमेरिकीऋणसमस्या व्यापारसंरक्षणवादस्य उदयं प्रेरयितुं शक्नोति तथा च व्यापारबाधाः शुल्कं च वर्धयितुं शक्नोति। एतेन वैश्विकआपूर्तिशृङ्खला बाधितः भविष्यति तथा च अन्तर्राष्ट्रीयव्यापारस्य प्रवाहः प्रतिमानं च प्रभावितं भविष्यति यथा अन्तर्राष्ट्रीयव्यापाररसदस्य महत्त्वपूर्णकडिः इति नाम्ना एयरएक्सप्रेस्व्यापारस्य मात्रा तथा परिचालनदक्षता प्रभाविता भवितुम् अर्हति।

अन्तर्राष्ट्रीयप्रतिस्पर्धायाः दृष्ट्या अमेरिकादेशस्य आर्थिककठिनताभिः तस्य विमानन-उद्योगस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धा दुर्बलतां जनयितुं शक्यते । अपेक्षाकृतं स्थिरवित्तवातावरणे अन्ये देशाः विमानन-उद्योगे समर्थनं निवेशं च वर्धयितुं शक्नुवन्ति तथा च अधिकान् अन्तर्राष्ट्रीयमार्गान् रसदव्यापारान् च आकर्षयितुं शक्नुवन्ति, अतः अमेरिकी-वायु-एक्सप्रेस्-बाजार-भागाय खतरा भवति

संक्षेपेण यद्यपि अमेरिकादेशे राजकोषीयऋणसंकटः स्थूल-आर्थिकस्तरस्य समस्या इति भासते तथापि विभिन्नानां आर्थिकशृङ्खलानां संचरणद्वारा एयरएक्स्प्रेस्-उद्योगे अनेके सम्भाव्यप्रभावाः अभवन् विमानन-उद्योगेन एतेषु परिवर्तनेषु निकटतया ध्यानं दत्तुं, सम्भाव्य-चुनौत्यैः सह निवारणार्थं रणनीतयः सक्रियरूपेण समायोजितुं च आवश्यकम् अस्ति ।