सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> एयर एक्स्प्रेस् : उदयस्य पृष्ठतः गुप्तशक्तिः

एयर एक्स्प्रेस् : उदयस्य पृष्ठतः गुप्तं बलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् इत्यस्य उद्भवेन मालवाहनस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । पूर्वं मालस्य दीर्घदूरपरिवहनं प्रायः बहुकालं यावत् भवति स्म, परन्तु विमानस्य उच्चवेगस्य उपरि अवलम्ब्य एयरएक्स्प्रेस् अल्पकाले एव वस्तूनि स्वगन्तव्यस्थानं प्रति प्रदातुं शक्नोति ये उत्पादाः अत्यन्तं कालसंवेदनशीलाः सन्ति, यथा ताजाः आहारः, चिकित्सासामग्री इत्यादयः, तेषां कृते एतस्य महत्त्वपूर्णम् अस्ति ।

व्यावसायिकदृष्ट्या एयर एक्स्प्रेस् इत्यनेन कम्पनीयाः आपूर्तिशृङ्खलाप्रबन्धने नवीनता आगतवती अस्ति । एतत् उद्यमानाम् विपण्यमागधायां परिवर्तनस्य प्रति अधिकलचीलतया प्रतिक्रियां दातुं, समये एव सूचीं समायोजयितुं, सूचीव्ययस्य न्यूनीकरणं च कर्तुं समर्थं करोति । तस्मिन् एव काले द्रुततरं रसदं वितरणं च ग्राहकसन्तुष्टिं वर्धयितुं उद्यमानाम् विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नोति ।

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः मुख्येषु आव्हानेषु अन्यतमः अस्ति । विमानस्य संचालनव्ययः अधिकः भवति तथा च ईंधनस्य मूल्येषु उतार-चढावः भवति, येन एयरएक्स्प्रेस् मूल्यं प्रत्यक्षतया प्रभावितं भवति । तदतिरिक्तं विमानयानक्षमतायाः सीमायाः कारणात् वायुएक्स्प्रेस् इत्यस्य विकासः अपि किञ्चित्पर्यन्तं प्रतिबन्धितः भवति । शिखरकालेषु अपर्याप्तक्षमता भवितुम् अर्हति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति ।

एतेषां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस्-उद्योगः निरन्तरं नवीनतां अनुकूलनं च कुर्वन् अस्ति । एकतः अधिक उन्नतविमानप्रौद्योगिकी, परिचालनप्रबन्धनपद्धतिः च स्वीकृत्य व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः च सुधारः कर्तुं शक्यते । अपरपक्षे बहुविधं रसदजालं निर्मातुं अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कर्तव्यं, विविधयानविधिषु लाभेषु पूर्णं क्रीडां दातव्यं, रसदस्य समग्रदक्षतां च सुधारणीयम् |.

नीतिस्तरस्य एयरएक्स्प्रेस् उद्योगस्य कृते सर्वकारीयसमर्थनम् अपि महत्त्वपूर्णम् अस्ति । केचन देशाः प्रदेशाः च एयरएक्स्प्रेस्-विकासाय प्रोत्साहयितुं प्रासंगिकनीतीः प्रवर्तन्ते, यथा आधुनिकवायुमालवाहककेन्द्राणां निर्माणं, करप्रोत्साहनं च एतेषां नीतीनां प्रवर्तनेन एयरएक्स्प्रेस्-उद्योगस्य विकासाय उत्तमं वातावरणं निर्मितम् अस्ति ।

एयर एक्स्प्रेस् इत्यस्य वृद्ध्या कार्यविपण्ये अपि प्रभावः अभवत् । न केवलं प्रत्यक्षतया रसदसम्बद्धानां बहूनां कार्याणां सृजति, यथा कूरियर, सॉर्टर्, पायलट् इत्यादीनि, अपितु अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् विकासं चालयति, परोक्षरूपेण च अधिकानि रोजगार-अवकाशानि सृजति तत्सह, कर्मचारिणां कृते गुणवत्तायाः आवश्यकताः अपि निरन्तरं सुधरन्ति, तेषां प्रासंगिकव्यावसायिकज्ञानं कौशलं च आवश्यकम्।

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एयरएक्स्प्रेस्-उद्योगस्य भविष्यस्य विकासस्य व्यापकाः सम्भावनाः सन्ति । उदाहरणार्थं, ड्रोन-प्रौद्योगिक्याः अनुप्रयोगेन वितरणस्य दक्षतायां लचीलेन च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति; अधिकं स्थायित्वं।

संक्षेपेण आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस्-विकासस्य अर्थव्यवस्थायाः समाजस्य च विकासाय महत् महत्त्वम् अस्ति । भविष्ये तस्य निरन्तरं नवीनतां जनानां कृते अधिकसुलभं कुशलं च सेवां आनयितुं वयं प्रतीक्षामहे।