सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> एयर एक्सप्रेस तथा क्षेत्रीय आर्थिक विकास के परस्पर संयोजन

एयरएक्स्प्रेस् तथा क्षेत्रीय आर्थिकविकासस्य परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्वाङ्गझौ-चोङ्गकिङ्ग्-योः मध्ये सकलराष्ट्रीयउत्पाद-प्रतिस्पर्धायाः आधारेण क्षेत्रीय-अर्थव्यवस्थायाः विकास-प्रवृत्तेः रसद-मागधायां महत्त्वपूर्णः प्रभावः भवति यदा अर्थव्यवस्था सक्रियः भवति, व्यापारः च बहुधा भवति तदा एयरएक्स्प्रेस् इत्यस्य माङ्गल्यं वर्धते । प्रत्युत यदि आर्थिकवृद्धिः मन्दः भवति तर्हि रसदस्य माङ्गल्यं तुल्यकालिकरूपेण न्यूनीकर्तुं शक्यते ।

एयर एक्सप्रेस् सेवासु सुधारः उद्यमानाम् कृते द्रुततरं आपूर्तिशृङ्खलाप्रतिक्रियां दातुं शक्नोति। यथा, इलेक्ट्रॉनिक्स-उद्योगे भागानां घटकानां च समये आपूर्तिः अत्यन्तं उच्चा आवश्यकता अस्ति

तदतिरिक्तं ई-वाणिज्य-उद्योगस्य तीव्र-उत्थानेन वायु-द्रुत-वितरणस्य अपि विशालाः अवसराः प्राप्ताः । उपभोक्तृणां शीघ्रं मालस्य प्राप्तेः अपेक्षाः ई-वाणिज्यकम्पनीभ्यः मुख्यरसदपद्धत्या एयर एक्स्प्रेस् इति चयनं कर्तुं प्रेरितवती अस्ति । एतेन न केवलं उपभोक्तृणां आवश्यकताः पूर्यन्ते, अपितु ई-वाणिज्य-उद्योगस्य विकासः अपि अधिकः प्रवर्धितः भवति ।

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः तस्य सम्मुखे महत्त्वपूर्णं आव्हानं वर्तते। ईंधनस्य मूल्येषु उतार-चढावः, विमानस्थानकसुविधानां उपयोगः, श्रमव्ययस्य वृद्धिः च सर्वेषां कृते विमान-एक्सप्रेस्-शिपमेण्ट्-सञ्चालनव्ययः अधिकः एव अस्ति

व्यय-दबावस्य सामना कर्तुं एयर-एक्सप्रेस्-कम्पनयः स्वस्य परिचालन-प्रतिमानानाम् अनुकूलनं निरन्तरं कुर्वन्ति । मार्गाणां यथोचितरूपेण योजनां कृत्वा मालभारस्य दरं वर्धयित्वा यूनिटपरिवहनव्ययस्य न्यूनीकरणं कुर्वन्तु। तत्सह, प्रौद्योगिकी नवीनता अपि व्ययस्य न्यूनीकरणस्य कुञ्जी अस्ति । यथा, क्रमाङ्कनस्य वितरणस्य च दक्षतां सुधारयितुम् स्मार्ट-रसद-प्रणालीनां उपयोगं कुर्वन्तु ।

पर्यावरणसंरक्षणस्य दृष्ट्या एयरएक्स्प्रेस्-उद्योगः अपि प्रचण्डदबावस्य सामनां कुर्वन् अस्ति । विमानयानेन उत्पद्यमानस्य ग्रीनहाउस-वायु-उत्सर्जनस्य पर्यावरणस्य उपरि निश्चितः प्रभावः भवति । स्थायिविकासं प्राप्तुं कम्पनीभिः कार्बन-उत्सर्जनस्य न्यूनीकरणाय उपायाः कृताः, यथा अधिकपर्यावरण-अनुकूल-इन्धनस्य उपयोगः, ईंधनस्य उपभोगं न्यूनीकर्तुं उड्डयन-योजनायाः अनुकूलनं च

संक्षेपेण वक्तुं शक्यते यत् क्षेत्रीय-आर्थिक-विकासस्य पृष्ठभूमितः एयर-एक्सप्रेस्-उद्योगः अवसरानां, आव्हानानां च सामनां करोति । निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, आर्थिकवृद्धौ अधिकं योगदानं दातुं च शक्नुमः।