सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मम देशस्य विदेशव्यापारवृद्धेः रसदपरिवहनस्य च समन्वितः विकासः

मम देशस्य विदेशव्यापारवृद्धेः, रसदयानस्य च समन्वितः विकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण विदेशव्यापारस्य समृद्ध्यर्थं रसदव्यवस्था, परिवहनं च अनिवार्यम् अस्ति । अनेकरसदविधिषु वायुयानव्यवस्था आधुनिकरसदव्यवस्थायां द्रुतगतिना सटीकलक्षणेन च प्रमुखः कडिः अभवत् यद्यपि तस्य प्रत्यक्षसम्बन्धः न दृश्यते तथापि यदि भवान् गभीरतरं गच्छति तर्हि मम देशस्य विदेशव्यापारस्य वृद्धेः विमानयानस्य च मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्बन्धाः सन्ति इति भवन्तः पश्यन्ति |.

प्रथमं वेगस्य कार्यक्षमतायाः च दृष्ट्या विमानयानेन मालस्य परिवहनसमयः बहु लघुः कर्तुं शक्यते । अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे समयः धनम् एव। शीघ्रं मालस्य गन्तव्यस्थानं प्रति वितरणं न केवलं ग्राहकानाम् समयसापेक्षतायाः माङ्गं पूरयितुं शक्नोति, अपितु कम्पनीभ्यः विपण्यस्य अवसरान् जब्धयितुं प्रतिस्पर्धां वर्धयितुं च साहाय्यं कर्तुं शक्नोति। यथा, केचन उच्चमूल्यवर्धिताः समयसंवेदनशीलाः च उत्पादाः, यथा इलेक्ट्रॉनिकसाधनं, ताजाः खाद्यानि इत्यादयः, तेषां गुणवत्तां मूल्यं च सुनिश्चित्य विमानयानस्य उपरि अवलम्बन्ते

द्वितीयं, विमानयानस्य सटीकता, विश्वसनीयता च तस्य महत्त्वपूर्णाः लाभाः अपि सन्ति । उन्नतरसदप्रबन्धनप्रणालीनां तकनीकीसाधनानाञ्च माध्यमेन विमानयानं मालस्य सटीकं अनुसरणं निरीक्षणं च प्राप्तुं शक्नोति, येन मालस्य हानिः, क्षतिः च इत्यादीनां जोखिमानां न्यूनीकरणं भवति विदेशव्यापारव्यवहारस्य सुचारुप्रगतिः सुनिश्चित्य उद्यमानाम् उपभोक्तृणां च हितस्य रक्षणाय एतत् महत्त्वपूर्णम् अस्ति ।

अपि च, विमानयानजालस्य निरन्तरं विस्तारः, सुधारः च मम देशस्य विदेशव्यापारस्य विविधविकासाय दृढं समर्थनं प्राप्तवान् |. घरेलु-अन्तर्राष्ट्रीय-मार्गानां वृद्ध्या चीनीय-उद्यमाः अधिकसुलभतया सम्पूर्ण-विश्वेन सह व्यापारं कर्तुं शक्नुवन्ति, विपण्य-स्थानस्य विस्तारं च कर्तुं शक्नुवन्ति । विशेषतः केषाञ्चन उदयमानविपणानाम्, दूरस्थक्षेत्राणां च कृते विमानयानव्यवस्था भौगोलिकप्रतिबन्धान् भङ्गयति, व्यापारसंपर्कं च प्रवर्धयति ।

परन्तु विमानयानं मम देशस्य विदेशव्यापारस्य वृद्धिं प्रवर्धयति चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति । व्ययः तेषु अन्यतमः अस्ति । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् लघुलाभमार्जिनयुक्तानां केषाञ्चन व्यवसायानां कृते भारः भवितुम् अर्हति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु आपूर्तिः माङ्गं अतिक्रमितुं शक्नोति, येन मालस्य समये परिवहनं प्रभावितं भवति ।

एतासां आव्हानानां सामना कर्तुं अस्माकं सर्वकारः उद्यमाः च सक्रियरूपेण उपायान् कुर्वन्ति । सर्वकारेण विमानयानसंरचनायाः निवेशः वर्धितः, अधिकानि विमानस्थानकानि, मार्गाणि च निर्मिताः, विमानयानक्षमतायां, कवरेजं च सुदृढं कृतम् । तस्मिन् एव काले कम्पनयः मालवाहनपद्धतीनां उचितनियोजनद्वारा रसदसमाधानस्य निरन्तरं अनुकूलनं कुर्वन्ति तथा च रसदव्ययस्य न्यूनीकरणं कुर्वन्ति। यथा, बहुविधपरिवहनस्य उपयोगः अन्यैः परिवहनविधैः सह विमानयानस्य संयोजनाय भवति यत् तेषां स्वस्वलाभानां पूर्णक्रीडां दातुं रसददक्षतां अर्थव्यवस्थां च सुधारयितुम्

सामान्यतया मम देशस्य विदेशव्यापारस्य निरन्तरवृद्धिः, विमानयानस्य विकासः च परस्परं पूरकाः सन्ति । हवाई परिवहनं विदेशव्यापारस्य कृते कुशलं सुलभं च रसदसमर्थनं प्रदाति, व्यापारस्य समृद्धिं प्रवर्धयति तथा च विदेशीयव्यापारस्य विकासेन विमानपरिवहनस्य अधिकानि माङ्गल्यानि अवसरानि च आगतानि, येन विमानयान-उद्योगस्य निरन्तर-प्रगतिः प्रवर्धते भविष्ये विकासे अस्माभिः द्वयोः मध्ये सहकारिसहकार्यं निरन्तरं सुदृढं करणीयम्, अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य च संयुक्तरूपेण प्रवर्धनं कर्तव्यम्।