समाचारं
समाचारं
Home> Industry News> एयर एक्स्प्रेस् इत्यस्य पृष्ठतः BMW मूल्यस्य उतार-चढावः तथा मार्केट् परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहनविपण्ये मूल्यस्य उतार-चढावः प्रायः विविधकारकैः प्रभावितः भवति । कच्चामालस्य व्ययस्य परिवर्तनं, विपण्यप्रतिस्पर्धा, उपभोक्तृमागधा च वाहननिर्मातृणां मूल्यनिर्धारणरणनीतीनां समायोजनं कर्तुं कारणं भवितुम् अर्हति । BMW इत्यस्य मूल्यकमीकरणस्य उपायाः एकतः विपण्यप्रतिस्पर्धायाः सामना कर्तुं अधिकान् उपभोक्तृन् आकर्षयितुं च सन्ति, ते उद्योगस्य समग्रविकासप्रवृत्तिम् अपि प्रतिबिम्बयन्ति; नवीन ऊर्जावाहनानां उदयेन पारम्परिक-इन्धनवाहनानां विपण्यभागः निपीडितः अस्ति, प्रतिस्पर्धां कर्तुं बीएमडब्ल्यू-संस्थायाः मूल्येषु कटौतीं कर्तव्यम् अभवत्
परन्तु एषः मूल्यस्य उतार-चढावः स्वकीयाः समस्यानां समुच्चयः अपि आनयति । यदा उपभोक्तारः महत्त्वपूर्णमूल्यकटनस्य सामनां कुर्वन्ति तदा तेषां प्रतीक्षा-दर्शन-मानसिकता भवितुम् अर्हति तथा च वाहनस्य अनन्तरं मूल्य-धारण-दरस्य विषये चिन्ता भवितुम् अर्हति । तस्मिन् एव काले ये उपभोक्तारः उच्चमूल्येन बीएमडब्ल्यू-कारं क्रीतवन्तः ते मनोवैज्ञानिकरूपेण असन्तुलिताः अनुभवितुं शक्नुवन्ति । एतेन वाहन-उद्योगे अपि कतिपयानि आव्हानानि आगतानि सन्ति यत् मूल्यसमायोजने सर्वेषां पक्षानाम् हितं कथं सन्तुलितं कर्तव्यम् इति निर्मातारः चिन्तनीयाः इति प्रश्नः अभवत् ।
एयरएक्स्प्रेस्-उद्योगं पश्चाद् दृष्ट्वा यद्यपि उपरिष्टात् वाहन-उद्योगात् बहु भिन्नम् अस्ति तथापि विपण्य-तन्त्रेषु, परिचालन-प्रतिरूपेषु च साम्यम् अस्ति एयरएक्स्प्रेस् उद्योगः अपि घोरप्रतिस्पर्धायाः सामनां कुर्वन् अस्ति सेवायाः गुणवत्ता, परिवहनस्य गतिः, मूल्यम् इत्यादयः सर्वे प्रतिस्पर्धायाः प्रमुखाः कारकाः सन्ति ।
सेवागुणवत्तायाः दृष्ट्या एयर एक्स्प्रेस् कम्पनीभिः सुनिश्चितं कर्तव्यं यत् मालः सुरक्षिततया शीघ्रं च गन्तव्यस्थानं प्राप्तुं शक्नोति। अस्य कृते आधारभूतसंरचनानिर्माणे, कार्मिकप्रशिक्षणे च बहु संसाधनं निवेशयितुं आवश्यकम् अस्ति । यथा वाहन-उद्योगः वाहनानां गुणवत्तायां कार्यक्षमतायां च केन्द्रितः भवति तथा एयर-एक्सप्रेस्-उद्योगस्य अपि ग्राहकानाम् आवश्यकतानां पूर्तये सेवागुणवत्तायां निरन्तरं सुधारः करणीयः अस्ति
परिवहनवेगः एयरएक्स्प्रेस् इत्यस्य मूलप्रतिस्पर्धासु अन्यतमः अस्ति । द्रुतपरिवहनं प्राप्तुं विमानसेवानां मार्गानाम् अनुकूलनं, उड्डयनसमयानुष्ठानस्य सुधारः, सर्वैः लिङ्कैः सह सहकार्यं सुदृढं च करणीयम् । एतत् तथैव अस्ति यत् कथं वाहननिर्मातारः वाहनस्य कार्यक्षमतायाः अनुकूलनं निरन्तरं कुर्वन्ति तथा च उत्पादनदक्षतायां सुधारं कुर्वन्ति ।
मूल्यस्य दृष्ट्या एयरएक्स्प्रेस् उद्योगस्य सेवायाः गुणवत्तां सुनिश्चित्य उचितमूल्यरणनीतयः अपि निर्मातुं आवश्यकाः सन्ति । अत्यधिकं मूल्यं ग्राहकस्य मथनं जनयितुं शक्नोति, यदा तु अत्यधिकं न्यूनं मूल्यं व्यापारस्य लाभप्रदतां प्रभावितं कर्तुं शक्नोति । अतः एयर एक्स्प्रेस् कम्पनीभिः विपण्यमागधा, मूल्यं च इत्यादीनां कारकानाम् आधारेण मूल्येषु लचीलापनं समायोजयितुं आवश्यकता वर्तते ।
तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगः अपि स्थूल-आर्थिक-वातावरणेन, नीतैः, नियमैः च प्रभावितः अस्ति । आर्थिकसमृद्धिः अथवा मन्दता प्रत्यक्षतया मालस्य परिवहनमागधां प्रभावितं करिष्यति, यदा तु नीतिविनियमयोः परिवर्तनेन उद्योगस्य विकासः प्रतिबन्धितः वा प्रवर्धितः वा भवितुम् अर्हति
उपभोक्तृदृष्ट्या, ते कारं क्रीणन्ति वा एयरएक्स्प्रेस् सेवां चयनं कुर्वन्ति वा, ते सर्वे व्यय-प्रभाविणः उत्पादाः सेवाश्च प्राप्तुं आशां कुर्वन्ति । मूल्यस्य, गुणवत्तायाः, सेवायाः च मध्ये सन्तुलनं अन्वेष्टुं कम्पनीनां कृते उपभोक्तृणां विश्वासं प्राप्तुं कुञ्जी अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् बीएमडब्ल्यू मूल्यस्य उतार-चढावः तथा एयरएक्स्प्रेस् उद्योगे किमपि साम्यं नास्ति इति भासते, परन्तु गभीरेषु विपण्यतन्त्रेषु उपभोक्तृमनोविज्ञानस्य च दृष्ट्या तेषु किमपि साम्यं दृश्यते द्वयोः विश्लेषणस्य माध्यमेन वयं विपण्यस्य संचालननियमान् उपभोक्तृमागधायां परिवर्तनं च अधिकतया अवगन्तुं शक्नुमः ।