सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अभिनवः बीजिंगः वैश्विकयात्रा च: भविष्यस्य परिवहनस्य परिवर्तनकारीशक्तिं अन्वेषणम्

अभिनव बीजिंग तथा वैश्विकयात्रा: भविष्यस्य परिवहनस्य परिवर्तनकारीशक्तिं अन्वेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरेण सक्रियरूपेण प्रासंगिकं शोधं कृतम् अस्ति, हाइपरसोनिक-प्रौद्योगिक्याः विकासाय बहु संसाधनं च निवेशितम् अस्ति । एतत् अति-उच्चगति-विमानं वैश्विक-यात्रायाः समयं बहु लघुं करिष्यति, जनानां विश्वस्य परिभ्रमणं च अधिकसुलभतया कर्तुं शक्नोति इति अपेक्षा अस्ति आर्थिकदृष्ट्या वैश्विकव्यापारं पर्यटनं च वर्धयिष्यति। अल्पयात्रासमयस्य अर्थः अधिकव्यापारस्य अवसराः, आदानप्रदानं च सहकार्यं च, देशानाम् आर्थिकसम्बन्धाः च निकटतराः भविष्यन्ति ।

परन्तु अस्य प्रौद्योगिक्याः कार्यान्वयनम् सुलभं नास्ति, अनेकेषां तकनीकी-सुरक्षा-चुनौत्यं च सम्मुखीभवति । अनुसन्धानविकासप्रक्रियायां विमानसामग्रीषु संरचनासु च उच्चतापमानं, उच्चदाबं च इत्यादीनां चरमवातावरणानां चुनौतीनां निवारणस्य आवश्यकता वर्तते तत्सह अति-उच्चगति-उड्डयनस्य समये सुरक्षां स्थिरतां च कथं सुनिश्चितं कर्तव्यम् इति अपि एकः विषयः अस्ति यस्य तत्कालं समाधानं करणीयम् । परन्तु एतानि एव आव्हानानि वैज्ञानिकसंशोधकानाम् अन्वेषणं नवीनतां च निरन्तरं कर्तुं प्रेरयन्ति।

द्रुतवैश्विकयात्रायाः अनुसरणार्थं तत्सम्बद्धं आधारभूतसंरचनानिर्माणमपि महत्त्वपूर्णम् अस्ति । नूतनविमानानाम् उड्डयन-अवरोहण-आवश्यकतानां अनुकूलतायै विमानस्थानकस्य उन्नयनस्य आवश्यकता वर्तते । तदतिरिक्तं विमानस्य सुरक्षां कार्यक्षमतां च सुनिश्चित्य सम्पूर्णं नेविगेशन-सञ्चार-व्यवस्थां स्थापयितुं आवश्यकम् अस्ति । एतदर्थं न केवलं महतीं पूंजीनिवेशस्य आवश्यकता वर्तते, अपितु सर्वेभ्यः पक्षेभ्यः समन्वितसहकार्यस्य आवश्यकता वर्तते ।

प्रौद्योगिक्याः आधारभूतसंरचनायाः च अतिरिक्तं नीतीनां नियमानाञ्च निर्माणम् अपि एकः कडिः अस्ति यस्य अवहेलना कर्तुं न शक्यते । नूतनविमानानाम् संचालनाय नूतनविनिर्देशानां मानकानां च समुच्चयस्य आवश्यकता भवति यत् ते सुरक्षायाः पर्यावरणसंरक्षणस्य च दृष्ट्या आवश्यकतां पूरयन्ति इति सुनिश्चितं भवति तत्सह, अस्य प्रौद्योगिक्याः विकासं, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयितुं अन्तर्राष्ट्रीयसहकार्यं समन्वयं च अत्यावश्यकम् ।

परिवहनविकासस्य इतिहासं पश्चाद् दृष्ट्वा प्रत्येकं प्रमुखं नवीनता समाजे महत् परिवर्तनं आनयत् । वाष्पइञ्जिनात् आरभ्य विमानस्य उद्भवपर्यन्तं सर्वं जनानां जीवनशैल्याः आर्थिकसंरचनायाः च परिवर्तनं कृतवान् । अतिध्वनिविमानानाम् अनुसन्धानं प्रयोगश्च नूतनयुगं अपि उद्घाटयिष्यति इति मम विश्वासः।

अस्मिन् परिवर्तनयुगे अस्माकं प्रत्येकस्य लाभार्थी भवितुं क्षमता वर्तते। अधिकसुलभवैश्विकयात्रा अस्मान् भिन्नसंस्कृतीनां परिदृश्यानां च अधिकसुलभतया अनुभवं कर्तुं, अस्माकं क्षितिजस्य विस्तारं कर्तुं, अस्माकं जीवनस्य अनुभवान् समृद्धीकर्तुं च शक्नोति। उद्यमानाम् कृते अधिकं कुशलं परिवहनं परिचालनव्ययस्य न्यूनीकरणं करिष्यति, विपण्यव्याप्तेः विस्तारं करिष्यति, अधिकविकासस्य अवसरान् च आनयिष्यति ।

यद्यपि अतिध्वनिविमानानि अद्यापि प्रयोगात्मके, अनुसन्धानविकासस्य च चरणे सन्ति तथापि अस्माकं विश्वासस्य कारणं वर्तते यत् अत्यन्तदूरे भविष्ये “विश्वयात्रायाः एकघण्टायाः स्वप्नः” अन्ते साकारः भविष्यति एषा न केवलं विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः, अपितु मानवजातेः उत्तमजीवनस्य साधनायाः मूर्तरूपम् अपि अस्ति ।