समाचारं
समाचारं
Home> उद्योगसमाचारः> प्रदर्शनविपण्यस्य विमानयानस्य च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । प्रदर्शनादिविद्युत्-उत्पादानाम् कृते द्रुत-आपूर्ति-शृङ्खला महत्त्वपूर्णा अस्ति । कुशलं विमानयानं सुनिश्चितं कर्तुं शक्नोति यत् विपण्यमागधां पूरयितुं समये एव नूतनानां उत्पादानाम् आरम्भः भवति ।
उत्पादनदृष्ट्या प्रदर्शनघटकानाम् आपूर्तिः अपि विमानयानस्य उपरि अवलम्बते । केचन प्रमुखाः भागाः सम्पूर्णविश्वतः आगत्य एयरएक्स्प्रेस् मार्गेण शीघ्रं उत्पादनपङ्क्तौ आगच्छन्ति येन उत्पादनस्य सुचारुप्रगतिः सुनिश्चिता भवति ।
विक्रयप्रक्रियायां यदा कतिपयेषु क्षेत्रेषु त्वरित-आदेशस्य माङ्गल्यं उत्पद्यते तदा विमानयानं शीघ्रमेव मालस्य पुनः पूरणं कर्तुं शक्नोति यत् विक्रय-अवकाशानां हानिः न भवति
तदतिरिक्तं विमानयानस्य सेवागुणवत्ता, व्ययः च प्रदर्शनोद्योगे अपि प्रभावं जनयिष्यति । उच्चगुणवत्तायुक्ताः परिवहनसेवाः परिवहनकाले उत्पादक्षतिं न्यूनीकर्तुं शक्नुवन्ति, परन्तु सापेक्षिकव्ययः अपि अधिकः भवति । एतदर्थं प्रदर्शनकम्पनीभिः परिवहनविधिः चयनं कुर्वन् व्यापारः करणीयः ।
Xiaomi इत्यादिस्य ब्राण्डस्य कृते यः प्रदर्शनविपण्ये द्रुतगत्या उद्भवति, तस्य आपूर्तिशृङ्खलाप्रबन्धनं कुशलरसदसमर्थनात् अविभाज्यं भवितुमर्हति। उच्चस्तरीयरसदविधिषु अन्यतमत्वेन विमानयानस्य महत्त्वपूर्णा भूमिका अस्मिन् भवितुं शक्नोति ।
एकः स्थापितः प्रदर्शनविशालकायः इति नाम्ना सैमसंगस्य वैश्विकविपण्यविन्यासस्य कृते सशक्तस्य रसदव्यवस्थायाः आवश्यकता वर्तते । तस्य उत्पादाः विश्वस्य उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य विमानयानं निःसंदेहं प्रमुखकारकेषु अन्यतमम् अस्ति ।
संक्षेपेण, यद्यपि प्रदर्शनविपण्ये वायु-एक्सप्रेस्-इत्यस्य प्रत्यक्षभूमिका स्पष्टा नास्ति तथापि सः मौनेन सम्पूर्णस्य उद्योगस्य विकासस्य समर्थनं करोति, तस्य सम्भाव्यप्रभावं च न्यूनीकर्तुं न शक्यते