सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> फ्रेंच-युवकस्य ईंधनस्य पृष्ठतः आर्थिक-रसद-सम्बन्धः

फ्रांसीसीबालकस्य इन्धनपूरणस्य पृष्ठतः आर्थिकं रसदं च सम्बद्धम् अस्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य विविधाः असम्बद्धाः प्रतीयमानाः घटनाः वस्तुतः अविच्छिन्नरूपेण सम्बद्धाः भवेयुः । यथा चीनीयः भ्राता यः फ्रांसीसीभ्रातुः "शटौ-समूहस्य" कृते जयजयकारं कर्तुं निर्देशितवान्, तस्य भावुक-जयजयकारात्, वयं आर्थिकक्षेत्रे रसद-उद्योगेन सह प्रत्यक्षतया सम्बद्धं कर्तुं न शक्नुमः |. परन्तु गभीरं खननं कुर्वन्तु तर्हि सूक्ष्मसंयोजनानि प्राप्नुवन्ति।

क्रीडाकार्यक्रमेभ्यः आरभ्यताम् ओलम्पिकक्रीडा इत्यादयः बृहत्क्रीडाकार्यक्रमाः वैश्विकं ध्यानं आकर्षयन्ति । क्रीडकाः क्षेत्रे कठिनं युद्धं कुर्वन्ति, सम्मानार्थं च युद्धं कुर्वन्ति । प्रेक्षकाणां उत्साहपूर्णं जयजयकारं क्रीडायां अधिकं अनुरागं वर्णं च योजयति स्म । एषः उत्साहः न केवलं प्रेक्षकाणां उद्घोषेषु प्रतिबिम्बितः भवति, अपितु विभिन्नेषु तत्सम्बद्धेषु आर्थिकक्रियासु अपि प्रतिबिम्बितः भवति । यथा - बहूनां आगन्तुकानां प्रवाहेन स्थानीयपर्यटन-भोजन-आवास-उद्योगानाम् विकासः कृतः ।

परन्तु एतस्य रसद-उद्योगेन सह कथं सम्बन्धः ? कल्पयतु यत् बहूनां पर्यटकानाम् आगमनाय भोजनं, पेयं, स्मारिकापर्यन्तं पर्याप्तसामग्रीणां आपूर्तिः आवश्यकी भवति, येषां सर्वेषां कृते समये एव गन्तव्यस्थानं प्राप्तुं कुशलं रसदव्यवस्था, परिवहनं च आवश्यकं भवति रसदकम्पनयः अदृश्यसेना इव सन्ति, मौनेन एतेषां सामग्रीनां सुचारुप्रवाहं सुनिश्चितं कुर्वन्ति ।

स्वयं क्रीडाकार्यक्रमेषु गत्वा क्रीडकानां उपकरणानि उपकरणानि च रसदस्य परिवहनस्य च माध्यमेन समये एव प्रतियोगितास्थले वितरितुं आवश्यकम्। एते उपकरणाः न केवलं समये एव आगच्छन्ति, अपितु परिवहनकाले तेषां क्षतिः न भवति इति सुनिश्चितं भवति, येन रसदकम्पनीनां परिवहनक्षमतायां सेवागुणवत्तायाः च महती माङ्गलिका भवति

व्यापक आर्थिकक्षेत्रे रसद-उद्योगः मानवशरीरस्य रक्तसञ्चार-व्यवस्था इव अस्ति, येन विविध-उद्योगानाम् संचालनाय शक्ति-प्रवाहः स्थिरः भवति वैश्वीकरणस्य सन्दर्भे मालस्य उत्पादनं विक्रयं च प्रायः राष्ट्रियसीमाः लङ्घयति, रसदस्य भूमिका च अधिकाधिकं प्रमुखा अभवत्

अन्तर्राष्ट्रीयव्यापारं उदाहरणरूपेण गृह्यताम्। कुशलं रसदं व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नतिं, उद्यमानाम् प्रतिस्पर्धां च वर्धयितुं शक्नोति । एकदा रसदव्यवस्थायां समस्या भवति तदा तस्य कारणेन आपूर्तिशृङ्खलायां बाधा भवति, उद्यमस्य महती हानिः अपि भवितुम् अर्हति ।

ई-वाणिज्य-उद्योगस्य उदये रसदस्य महती भूमिका अस्ति । ऑनलाइन आदेशं दत्त्वा उपभोक्तारः शीघ्रमेव मालस्य वितरणं अपेक्षन्ते । उपभोक्तृणां कृते ई-वाणिज्यमञ्चानां चयनार्थं द्रुतं सटीकं च रसदं वितरणं च महत्त्वपूर्णकारकेषु अन्यतमं जातम् अस्ति । उपभोक्तृणां आवश्यकतानां पूर्तये रसदकम्पनयः विविधान् उन्नतरसदप्रौद्योगिकीनां प्रबन्धनप्रतिमानानाञ्च नवीनतां विकसितुं च निरन्तरं प्रयतन्ते

चीनदेशस्य भ्रातुः घटनां प्रति गच्छामः यः फ्रांसीसीभ्रातुः जयजयकारं कर्तुं आज्ञापितवान् यद्यपि उपरिष्टात् एषः केवलं भावुकः व्यक्तिगतः व्यवहारः एव तथापि तस्य पृष्ठतः किं जनानां क्रीडायाः संचारस्य च प्रेम्णः प्रतिबिम्बं भवति एषः प्रेम केवलं क्रीडाक्षेत्रे एव सीमितः नास्ति, अपितु दैनन्दिनजीवनस्य सर्वेषु पक्षेषु अपि विस्तृतः अस्ति ।

दैनन्दिनजीवने वयं यत्किमपि उत्पादं क्रीणामः, प्रत्येकं उपहारं च रसदस्य परिश्रमात् अविभाज्यम् अस्ति। रसद-उद्योगस्य विकासेन अस्माकं जीवनं अधिकं सुलभं रङ्गिणं च अभवत् ।

तत्सह रसद-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् अपि प्रगतिः अभवत् । यथा - रसदपरिवहनवाहनानां निर्माणं, रसदसूचनाप्रौद्योगिक्याः अनुसन्धानं विकासं च, रसदप्रतिभानां प्रशिक्षणम् इत्यादयः । एतेषां उद्योगानां विकासेन आर्थिकवृद्धिः सामाजिकप्रगतिः च अधिका भवति ।

संक्षेपेण यद्यपि रसद-उद्योगः अस्पष्टः इव भासते तथापि अस्माकं जीवने आर्थिकविकासे च अपरिहार्यभूमिकां निर्वहति । यथा पर्दापृष्ठे निगूढाः नायकाः, मौनेन अस्माकं उत्तमजीवने योगदानं ददति।