समाचारं
समाचारं
Home> Industry News> "भारते एप्पल् इत्यस्य नूतन-आइफोन्-उत्पादनस्य, एयर-एक्सप्रेस्-वितरणस्य च गुप्तं परस्परं सम्बद्धता"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं एप्पल्-संस्थायाः वैश्विक-आपूर्ति-शृङ्खलायाः कृते एयर-एक्स्प्रेस्-इत्यस्य कुशल-परिवहन-क्षमता महत्त्वपूर्णा अस्ति । एप्पल्-उत्पादानाम् घटकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, तेषां कृते एयर-एक्स्प्रेस्-माध्यमेन भारते उत्पादनस्य आधारे शीघ्रमेव आनेतुं शक्यन्ते येन उत्पादनस्य समयसापेक्षता, निरन्तरता च सुनिश्चिता भवति
अन्यदृष्ट्या भारते एप्पल्-संस्थायाः उत्पादनविन्यासः वायु-द्रुत-यानस्य प्रवाहं, परिमाणं च परिवर्तयितुं शक्नोति । यथा यथा भारते अधिकानि iPhone-उत्पादाः संयोज्यन्ते, उत्पाद्यन्ते च तथा तथा सम्बन्धित-घटकानाम्, समाप्त-उत्पादानाम् च परिवहन-आवश्यकता परिवर्तते । एतेन मूलतः चीनदेशं प्रति नियताः केचन एक्स्प्रेस्-वाहनानि भारतं प्रति प्रवहन्ति, अतः एयर-एक्स्प्रेस्-कम्पनीनां मार्गनियोजनं क्षमताविनियोगं च प्रभावितं भवितुम् अर्हति
तदतिरिक्तं एयर एक्सप्रेस् वितरणस्य मूल्यं सेवागुणवत्ता च एप्पल्-कम्पन्योः उत्पादनव्ययस्य, विपण्यप्रतिस्पर्धायाः च उपरि अपि प्रभावं जनयिष्यति । कुशलाः, व्यय-प्रभाविणः च एयर-एक्सप्रेस्-सेवाः एप्पल्-संस्थायाः इन्वेण्ट्री-व्ययस्य न्यूनीकरणं, उत्पाद-प्रक्षेपणस्य गतिं, वैश्विक-विपण्ये तस्य प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति प्रत्युत यदि एयर एक्सप्रेस् सेवासु विलम्बः भवति अथवा व्ययः वर्धते तर्हि एप्पल् इत्यस्य उत्पादनविक्रये प्रतिकूलकारकाणि आनेतुं शक्नुवन्ति ।
तथापि एषः सङ्गतिः एकदिशः नास्ति । भारते एप्पल्-संस्थायाः उत्पादनविस्तारः एयरएक्स्प्रेस्-उद्योगाय नूतनान् अवसरान्, आव्हानानि च आनयिष्यति । अवसरः अस्ति यत् नूतनपरिवहनमागधायाः कारणात् एयरएक्स्प्रेस् कम्पनीनां व्यापारवृद्धिः, विपण्यविस्तारः च भविष्यति इति अपेक्षा अस्ति। एप्पल् इत्यादीनां प्रमुखग्राहकानाम् विशेषापेक्षाणां पूर्तये सेवानां स्थिरतां विश्वसनीयतां च कथं सुनिश्चितं कर्तव्यम् इति आव्हानं वर्तते।
संक्षेपेण भारते एप्पल्-संस्थायाः उत्पादननिर्णयाः, एयरएक्स्प्रेस्-उद्योगे च परस्परं प्रभावं कुर्वन्ति, परस्परं निर्भराः च सन्ति । उभयपक्षेभ्यः परिवर्तनस्य संयुक्तरूपेण प्रतिक्रियां दातुं, स्वस्वव्यापारलक्ष्यं प्राप्तुं उद्योगस्य स्थायिविकासाय च सहकारिविकासस्य अन्वेषणस्य आवश्यकता वर्तते।