समाचारं
समाचारं
Home> उद्योगसमाचारः> "एयर एक्स्प्रेस् तथा फ्रीस्लैण्ड्कैम्पिना कार्मिकपरिवर्तनम्: परस्परं सम्बद्धाः तूफानाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणव्यापारवातावरणे विभिन्नक्षेत्रेषु गतिशीलपरिवर्तनानि परस्परं प्रभावितुं शक्नुवन्ति । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस्-उद्योगः दृष्टिगोचरवेगेन विकसितः अस्ति । व्यापारजगतोः अन्यस्मिन् कोणे फ्रीस्लैण्ड्कैम्पिना चीनस्य अध्यक्षः चेन् गे अगस्तमासस्य १५ दिनाङ्के राजीनामाम् अदास्यति।एषा वार्ता उद्योगस्य ध्यानमपि आकर्षितवती अस्ति। असम्बद्धप्रतीतयोः क्षेत्रयोः वस्तुतः केचन सूक्ष्मसम्बन्धाः भवेयुः ।
एयरएक्स्प्रेस् उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, तथा च प्रौद्योगिकी नवीनता सेवा अनुकूलनं दक्षतासुधारं च निरन्तरं प्रवर्धयति एक्स्प्रेस् डिलिवरी कम्पनीभिः मार्गजालस्य विन्यासे, गोदामसुविधानां निर्माणे, सूचनाप्रणाल्याः च निवेशः वर्धितः यत् ग्राहकानाम् आवश्यकतानां पूर्तये मालस्य शीघ्रं, सटीकं, सुरक्षितं च वितरणं भवति।
तस्मिन् एव काले फ्रीस्लैण्ड्कैम्पिना इति प्रसिद्धा दुग्धकम्पनी इति नाम्ना चीनीयविपण्ये बहवः आव्हानाः अवसराः च सन्ति । चेन् गे इत्यस्य कार्यकाले निर्णयनिर्माणस्य नेतृत्वशैल्याः च कम्पनीयाः विकासप्रक्षेपवक्रतायां महत्त्वपूर्णः प्रभावः अभवत् । तस्याः प्रस्थानेन निःसंदेहं फ्रीस्लैण्ड्कैम्पिना इत्यस्य भविष्ये किञ्चित् अनिश्चितता वर्धिता अस्ति ।
अतः एयरएक्स्प्रेस् उद्योगस्य विकासस्य फ्रीस्लैण्ड्कैम्पिना चीनस्य राष्ट्रपतिस्य राजीनामे च किं सम्बन्धः अस्ति? स्थूलस्तरात् आर्थिकस्थितौ परिवर्तनेन विभिन्नेषु उद्योगेषु दबावः उत्पन्नः अस्ति । एयरएक्स्प्रेस् उद्योगः व्यापारस्य उतार-चढावः, तैलमूल्यानां परिवर्तनम् इत्यादिभिः कारकैः प्रभावितः अस्ति, तस्य परिचालनरणनीतिषु समायोजनं कर्तव्यम् अस्ति । यस्मिन् खाद्यउद्योगे फ्रीस्लैण्ड्कैम्पिना कार्यं करोति सः उपभोक्तृमागधायां परिवर्तनं, विपण्यप्रतिस्पर्धायाः तीव्रता इत्यादिभिः कारकैः अपि प्रतिबन्धितः अस्ति । एतादृशे सामान्यवातावरणे निगमनेतृणां प्रतिस्थापनं नूतनविपण्यस्थितेः अनुकूलतां प्राप्तुं उत्तमविकासावकाशान् अन्वेष्टुं च भवितुम् अर्हति
सूक्ष्मस्तरीयविश्लेषणात् फ्रीस्लैण्ड्कैम्पिना इत्यादिकम्पन्योः कृते कुशलं वायुएक्सप्रेस् वितरणं महत्त्वपूर्णम् अस्ति । कच्चामालस्य समये आपूर्तिः उत्पादवितरणं च उत्पादनस्य निरन्तरताम्, विपण्यप्रदायस्य स्थिरतां च सुनिश्चितं कर्तुं शक्नोति । यदि एयर एक्सप्रेस् सेवायां समस्या अस्ति तर्हि FrieslandCampina इत्यस्य आपूर्तिशृङ्खलायां बाधां जनयितुं शक्नोति, यत् उत्पादस्य प्रक्षेपणसमयं विक्रयप्रदर्शनं च प्रभावितं कर्तुं शक्नोति। अतः एयरएक्स्प्रेस् उद्योगे यत्किमपि परिवर्तनं भवति तत् परोक्षरूपेण फ्रीस्लैण्ड्कैम्पिना इत्यस्य कार्याणि प्रभावितं कर्तुं शक्नोति।
तदतिरिक्तं प्रतिभायाः प्रवाहः अपि ध्यानयोग्यः पक्षः अस्ति । एयरएक्स्प्रेस् उद्योगे रसदविशेषज्ञाः, विमानचालकाः, अभियंताः इत्यादयः व्यावसायिकप्रतिभाः बहुसंख्याकाः आकर्षयन्ति । एतेषां प्रतिभानां अनुभवः कौशलं च अन्येषु उद्योगेषु अपि अत्यन्तं मूल्यवान् अस्ति । यदा FrieslandCampina नूतनान् नेतारं अन्विष्यति तदा अन्येभ्यः उद्योगेभ्यः उन्नतप्रबन्धनसंकल्पनाभ्यः अभिनवचिन्तनेभ्यः च शिक्षितुं प्रासंगिक-उद्योग-अनुभवयुक्तेभ्यः प्रतिभाभ्यः चयनं कर्तुं शक्यते।
चेन् गे इत्यस्य प्रस्थानस्य फ्रीस्लैण्ड्कैम्पिना इत्यस्य आन्तरिकदलसंरचनायाः निगमसंस्कृतेः च उपरि अपि निश्चितः प्रभावः भविष्यति । परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं नवीननेतृणां स्वस्य मूललाभानां उत्तराधिकारस्य आधारेण सुधारान् नवीनतां च कर्तुं आवश्यकता वर्तते। इदं वायु-एक्सप्रेस्-उद्योगस्य इव अस्ति, यस्य प्रौद्योगिकी-परिवर्तनस्य, विपण्य-प्रतिस्पर्धायाः च सामना कुर्वन् प्रक्रियाणां निरन्तरं अनुकूलनं, सेवा-गुणवत्ता-सुधारस्य च आवश्यकता वर्तते
सारांशेन वक्तुं शक्यते यत् एयरएक्स्प्रेस् उद्योगस्य विकासः, १५ अगस्तदिनाङ्के फ्रीस्लैण्ड्कैम्पिना चीनस्य राष्ट्रपतिस्य चेन् गे इत्यस्य राजीनामा च एकान्तघटना न सन्ति। ते स्थूल-आर्थिक-वातावरणस्य, सूक्ष्म-सञ्चालन-स्तरस्य, प्रतिभा-प्रवाहस्य च दृष्ट्या सम्भाव्यतया सम्बद्धाः सन्ति । एषः सम्बन्धः अस्मान् स्मारयति यत् परस्परनिर्भरव्यापारजगति कस्मिन् अपि एकस्मिन् क्षेत्रे परिवर्तनेन श्रृङ्खलाप्रतिक्रिया उत्पन्ना भवितुम् अर्हति, येन अन्येषां सम्बन्धिनां क्षेत्राणां विकासः प्रभावितः भवति उद्यमानाम् कृते तेषां एतान् परिवर्तनानि तीक्ष्णतया गृहीतव्यानि, भृशप्रतिस्पर्धायुक्ते विपण्ये पदस्थानं प्राप्तुं च स्वरणनीतयः लचीलेन समायोजिताः भवेयुः । व्यक्तिनां कृते भविष्ये उत्पद्यमानानां विविधानां आव्हानानां सामना कर्तुं तेषां व्यापकगुणवत्तां अनुकूलतां च निरन्तरं सुधारयितुम् अपि आवश्यकम् अस्ति ।