सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> निक्षेपव्याजदरेषु परिवर्तनस्य अन्तर्गतं नवीनं रसदप्रवृत्तयः

निक्षेपव्याजदरेषु परिवर्तनस्य अन्तर्गतं रसदक्षेत्रे नवीनगतिशीलता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु वित्तीयक्षेत्रे अस्य परिवर्तनस्य रसद-उद्योगे एयर-एक्सप्रेस्-व्यापारस्य च मध्ये गुप्तसम्बन्धाः अपि सन्ति । रसदयानस्य महत्त्वपूर्णपद्धत्या एयरएक्स्प्रेस् इत्यस्य विकासः बहुभिः कारकैः प्रभावितः भवति ।

एकतः निक्षेपव्याजदरेषु न्यूनतायाः कारणेन केचन निवेशकाः स्वनिधिं पुनः योजनां कर्तुं शक्नुवन्ति, अतः सम्बन्धितकम्पनीनां वित्तपोषणवातावरणं प्रभावितं भवति निगमनिधिषु परिवर्तनेन तस्य परिचालनव्ययस्य प्रभावः भविष्यति, यत्र रसदव्यवस्थायां निवेशः अपि अस्ति ।

विमानयानस्य उपरि अवलम्बितानां द्रुतकम्पनीनां कृते धनस्य पर्याप्तता मार्गविस्तारेण, विमानस्य पट्टे वा क्रयणेन वा, सेवाजालस्य अनुकूलनेन च प्रत्यक्षतया सम्बद्धा भवति यदि कस्यचित् उद्यमस्य धनस्य अभावः भवति तर्हि सः एयर एक्स्प्रेस् इत्यस्मिन् निवेशं कटयितुं, विमानयानानां संख्यां न्यूनीकर्तुं वा सेवायाः गुणवत्तां न्यूनीकर्तुं वा शक्नोति, येन एक्सप्रेस् परिवहनदक्षतां ग्राहकसन्तुष्टिः च प्रभाविता भवति

अपरपक्षे निक्षेपव्याजदरेषु समायोजनेन उपभोक्तृविपण्यं परोक्षरूपेण अपि प्रभावितं भविष्यति । यदा व्याजदराणि न्यूनानि भवन्ति तदा उपभोक्तारः उपभोगं वर्धयितुं अधिकं प्रवृत्ताः भवेयुः, येन ई-वाणिज्य-उद्योगस्य विकासः भविष्यति । ई-वाणिज्यस्य समृद्धिः अनिवार्यतया एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिं जनयिष्यति, यत्र एयर-एक्सप्रेस्-सहितं यस्य उच्च-समयानुकूलतायाः आवश्यकता भवति

यथा यथा उपभोक्तृमागधा वर्धते तथा तथा एयर एक्स्प्रेस् कम्पनीभ्यः परिवहनक्षमतां वर्धयितुं सेवास्तरं च सुधारयितुम् आवश्यकं भवति येन विपण्यमागधा पूरयितुं शक्यते । परन्तु यदि धनस्य आपूर्तिः अपर्याप्तः भवति तर्हि कम्पनयः समये एव विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं न शक्नुवन्ति तथा च विकासस्य अवसरान् चूकितुं शक्नुवन्ति।

तत्सह वित्तीयनीतिषु परिवर्तनेन स्थूल-आर्थिक-वातावरणं अपि प्रभावितं भवितुम् अर्हति । एयरएक्स्प्रेस् उद्योगाय स्थिर आर्थिकवृद्धिः महत्त्वपूर्णा अस्ति । यदा आर्थिकस्थितिः उत्तमः भवति तथा च व्यापारः बहुधा भवति तदा तदनुसारं वायु-द्रुत-मेलस्य माङ्गल्यं वर्धते, तस्य विपरीतम्, आर्थिक-उतार-चढावस्य कारणेन कम्पनीनां रसद-व्ययस्य न्यूनीकरणं भवितुम् अर्हति, येन वायु-द्रुत-मेलस्य व्यापार-मात्रा प्रभाविता भवति

संक्षेपेण, निक्षेपव्याजदरेषु दूरस्थप्रतीताः परिवर्तनाः वास्तवतः पूंजीप्रवाहः, उपभोक्तृव्यवहारः, स्थूलअर्थशास्त्रम् इत्यादीनां बहुस्तरस्य माध्यमेन एयरएक्सप्रेस्व्यापारेण सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति एयर एक्स्प्रेस् कम्पनीनां वित्तीयगतिशीलतायां निकटतया ध्यानं दातुं, परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं रणनीतयः लचीलेन समायोजितुं च आवश्यकता वर्तते।