समाचारं
समाचारं
Home> Industry News> Air Express: रसदक्षेत्रे उदयमानाः बलाः परिवर्तनप्रवृत्तयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य द्रुतगतिः उच्चदक्षतायाः च विलक्षणलक्षणं वर्तते । अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, जनानां समयसापेक्षतायाः तत्कालीनावश्यकताम् पूरयितुं शक्नोति।
उन्नतविमानपरिवहनप्रौद्योगिक्याः, कुशलरसदप्रबन्धनव्यवस्थायाः च अविभाज्यम् अस्ति । विमाननप्रौद्योगिक्याः निरन्तरविकासेन विमानानाम् वाहकक्षमता, उड्डयनवेगः च निरन्तरं सुधरितः अस्ति । तस्मिन् एव काले बुद्धिमान् रसदप्रबन्धनव्यवस्था मार्गानाम् समीचीनतया योजनां कर्तुं शक्नोति, उड्डयनस्य व्यवस्थां च कर्तुं शक्नोति यत् शीघ्रं प्रेषणस्य समये स्थानान्तरणं वितरणं च सुनिश्चितं भवति
एयर एक्स्प्रेस् इत्यनेन ई-वाणिज्य-उद्योगस्य प्रबलविकासः अपि प्रवर्धितः । यथा यथा उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-विषये अधिकं निर्भराः भवन्ति तथा तथा ई-वाणिज्य-मञ्चेषु स्पर्धायाः कुञ्जी अभवत् । एयर एक्स्प्रेस् इत्यस्य उद्भवेन सीमापारं ई-वाणिज्यम् इत्यादीनां उदयमानव्यापारप्रतिमानानाम् साक्षात्कारः, ताजानां खाद्यानां ई-वाणिज्यस्य च साक्षात्कारः सक्षमः अभवत्, येन ई-वाणिज्यस्य विपण्यस्थानं अधिकं विस्तारितम् अस्ति
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः अस्य विकासं प्रतिबन्धयति इति महत्त्वपूर्णकारकेषु अन्यतमम् अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययस्य वृद्धिः, विमानस्थानकसञ्चालनव्ययस्य वर्धनं च सर्वेषां कृते एयरएक्सप्रेस्-मूल्यानि तुल्यकालिकरूपेण उच्चानि अभवन् केषाञ्चन मूल्यसंवेदनशीलग्राहकानाम् कृते एतत् वायुद्रुतसेवानां चयनं बाधकं भवितुम् अर्हति ।
तदतिरिक्तं एयरएक्स्प्रेस्-सञ्चालनेषु अपि अनेके नीति-नियामक-प्रतिबन्धाः सन्ति । देशेषु विमानयानसुरक्षामानकानां सीमाशुल्कपरिवेक्षणस्य च विषये कठोरविनियमाः सन्ति । एते नियमाः यद्यपि विमानयानस्य सुरक्षां सुनिश्चितं कुर्वन्ति तथापि ते वायुद्रुतसञ्चालनस्य जटिलतां अनिश्चिततां च वर्धयन्ति ।
एतेषां आव्हानानां सामना कर्तुं रसदकम्पनयः एतेषां निवारणार्थं उपायान् कृतवन्तः । एकतः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगं वर्धयित्वा परिचालनव्ययस्य न्यूनीकरणं करोति, अपरतः अधिकशिथिलनीतिवातावरणस्य प्रयासाय सर्वकारीयविभागैः सह संचारं समन्वयं च सुदृढं करोति
भविष्यं दृष्ट्वा एयर एक्स्प्रेस् इत्यस्य तीव्रवृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, विपण्यमागधायाः निरन्तरविमोचनेन च एयर एक्स्प्रेस् वैश्विकरसदव्यवस्थायां अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।
तत्सह, अस्माभिः एतदपि द्रष्टव्यं यत् एयर-एक्स्प्रेस्-इत्यस्य विकासः न केवलं तकनीकी-आर्थिकः विषयः अस्ति, अपितु पर्यावरण-संरक्षणं, सामाजिक-दायित्वं, अन्ये च बहवः पक्षाः अपि सन्ति |. गतिं कार्यक्षमतां च अनुसृत्य भविष्ये एयरएक्स्प्रेस् उद्योगस्य सम्मुखे स्थायिविकासः कथं भवति इति महत्त्वपूर्णः विषयः भविष्यति।
संक्षेपेण, एयर एक्स्प्रेस्, रसदक्षेत्रे उदयमानशक्तिरूपेण, अस्माकं जीवने बहवः सुविधाः आनयत् । तस्य विकासप्रक्रियायां अस्माभिः न केवलं तस्य लाभाय पूर्णं क्रीडां दातव्यं, अपितु विविधचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं तस्य स्वस्थतरं स्थायिविकासं च प्रवर्धनीयम् |.