सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> भारत-रूस-व्यापार-समागमस्य पृष्ठतः वैश्विक-रसद-सम्बन्धः

भारत-रूस-व्यापार-समागमस्य पृष्ठतः वैश्विक-रसद-सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः घटनायाः पृष्ठतः वैश्विकव्यापारप्रकारस्य विकासं प्रतिबिम्बयति । वैश्विकव्यापारस्य प्रक्रियायां रसदस्य प्रमुखा सम्बद्धभूमिका भवति । तेषु यद्यपि प्रत्यक्षतया तस्य उल्लेखः न भवति तथापि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं रसदस्य महत्त्वपूर्णं भागत्वेन मौनेन अपरिहार्यभूमिकां निर्वहति

अन्तर्राष्ट्रीय द्रुतवितरणं विश्वस्य उत्पादकान् उपभोक्तृन् च सम्बध्दयति तथा च मालस्य तीव्रसञ्चारं प्रवर्धयति । अस्य कुशलसञ्चालनेन कम्पनीः विपण्यमागधायाः प्रतिक्रियां शीघ्रं दातुं शक्नुवन्ति तथा च उपभोक्तृभ्यः विभिन्नदेशेभ्यः मालम् अधिकसुलभतया प्राप्तुं शक्नुवन्ति । भारत-रूस-व्यापारं उदाहरणरूपेण गृह्यताम् यत् भारतस्य विशेषवस्त्राणि रूसदेशं प्रति निर्यातनीयाः इति कल्पयित्वा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन एतानि वस्तूनि उपभोक्तृमागधां पूरयितुं अल्पतमसमये एव गन्तव्यस्थानानि प्राप्तुं शक्यन्ते इति सुनिश्चितं कर्तुं शक्यते।

अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । एक्स्प्रेस् पैकेजिंग् उद्योगः सुरक्षिततरं पर्यावरणसौहृदं च पैकेजिंग् सामग्रीं प्रदातुं नवीनतां निरन्तरं कुर्वन् अस्ति । रसदसूचनाप्रणाल्याः अधिकाधिकं बुद्धिमान् भवन्ति, येन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं कुशलं च भवति । तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन कूरियर-सॉर्टर्-तः आरभ्य रसद-प्रबन्धकानां यावत् बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते, ये सर्वे वैश्विक-व्यापारस्य सुचारु-सञ्चालने योगदानं ददति |.

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणं यद्यपि सुविधां जनयति तथापि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । सीमापारपरिवहनस्य शुल्कं व्यापारबाधा च द्रुतवितरणव्ययस्य वृद्धिं कर्तुं शक्नुवन्ति तथा च व्यापारस्य उत्साहं प्रभावितं कर्तुं शक्नुवन्ति। विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य संचालने अपि केचन जोखिमाः आनयन्ति । तदतिरिक्तं अपूर्णरसदमूलसंरचना केषुचित् क्षेत्रेषु द्रुतवितरणविलम्बः अथवा मालस्य क्षतिः भवितुम् अर्हति ।

एतासां आव्हानानां सामना कर्तुं देशैः सहकार्यं सुदृढं कर्तुं, व्यापारोदारीकरणं, सुविधां च संयुक्तरूपेण प्रवर्धयितुं आवश्यकम् । रसद-अन्तर्गत-संरचनानां निर्माणं अनुकूलितुं परिवहन-दक्षतां सेवा-गुणवत्तां च सुधारयितुम्। तस्मिन् एव काले एक्स्प्रेस् डिलिवरी कम्पनीभ्यः अपि विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतां कर्तुं सेवास्तरं च सुधारयितुम् आवश्यकम् अस्ति।

संक्षेपेण भारत-रूसयोः व्यापारसमागमः केवलं वैश्विक-आर्थिक-आदान-प्रदानस्य सूक्ष्म-विश्वः एव । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं तस्य पृष्ठतः अदृश्यसमर्थनरूपेण वैश्विकव्यापारस्य विकासाय आर्थिकसमृद्धिं प्रवर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहति वयं भविष्यस्य प्रतीक्षां कुर्मः यदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं कठिनतां अतिक्रम्य विश्व-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं शक्नोति |.