सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय एक्स्प्रेस् तथा रूस-अमेरिका-देशयोः मध्ये स्थितिः : सम्भाव्यशृङ्खलाप्रतिक्रियाः

अन्तर्राष्ट्रीय द्रुतवितरणं रूस-अमेरिका-योः मध्ये स्थितिः च : सम्भाव्यशृङ्खलाप्रतिक्रियाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेण्ट् पीटर्स्बर्ग्-नगरे नौसेना-दिवसस्य मुख्य-परेड-समारोहे रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-महोदयस्य हाले कृतं भाषणं उदाहरणरूपेण गृह्यताम् । पुटिन् जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणानि नियोजयितुं अमेरिकादेशस्य योजना "शीतयुद्धशैल्याः क्षेपणास्त्रसंकटं" प्रेरयितुं शक्नोति इति चेतवति, रूसदेशः परस्परं उपायान् करिष्यति इति च अवदत् एतस्याः तनावपूर्णस्य अन्तर्राष्ट्रीयस्थितेः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु गहन-विश्लेषणेन ज्ञास्यति यत् सम्भाव्य-परस्पर-प्रभावाः सन्ति |.

अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः स्थिर-अन्तर्राष्ट्रीय-वातावरणे, सुचारु-व्यापार-मार्गेषु च निर्भरः अस्ति । यदा अन्तर्राष्ट्रीयसम्बन्धाः तनावपूर्णाः भवन्ति, यथा रूस-अमेरिका-देशयोः सैन्यसङ्घर्षः, तदा आर्थिकप्रतिबन्धानां, व्यापारप्रतिबन्धानां च श्रृङ्खलायाः आरम्भः भवितुम् अर्हति एतेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य परिचालने प्रभावः भविष्यति इति निःसंदेहम् । उदाहरणार्थं, मालवाहनस्य निरीक्षणप्रक्रियाः समयव्ययः च वर्धयितुं शक्नुवन्ति, यस्य परिणामेण द्रुतवितरणविलम्बः भवति

अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभ्यः अपि अस्थिर-अन्तर्राष्ट्रीय-स्थित्या आनितस्य विपण्य-माङ्गस्य परिवर्तनस्य प्रतिक्रियायाः आवश्यकता वर्तते । तनावपूर्णस्थितौ केचन कम्पनयः स्वस्य आपूर्तिशृङ्खलारणनीतिं समायोजयितुं शक्नुवन्ति तथा च प्रभावितक्षेत्रेषु स्वस्य निर्भरतां न्यूनीकर्तुं शक्नुवन्ति, अतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्यावसायिकविन्यासः, विपण्यभागः च प्रभावितः भवति तत्सह उपभोक्तृक्रयणव्यवहारः अपि प्रभावितः भवितुम् अर्हति । परिस्थितेः चिन्तायां ते सीमापारं शॉपिङ्गं न्यूनीकर्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-पार्सल्-मात्रायां प्रभावः भवति ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य अपि एतस्याः जटिल-अन्तर्राष्ट्रीय-स्थितेः निवारणे जोखिम-प्रबन्धनस्य आपत्कालीन-प्रतिक्रिया-क्षमतायाः च सुदृढीकरणस्य आवश्यकता वर्तते यथा, अस्माभिः पूर्वमेव व्यापारप्रतिबन्धानां परिवहनबाधानां च निवारणाय योजनाः निर्मातव्याः, तथा च सर्वकारैः प्रासंगिकसंस्थाभिः सह संचारं सहकार्यं च सुदृढं कर्तव्यं येन सुनिश्चितं भवति यत् वयं शीघ्रमेव परिचालनरणनीतयः समायोजयितुं शक्नुमः तथा च यदा स्थितिः परिवर्तते तदा हानिः न्यूनीकर्तुं शक्नुमः।

संक्षेपेण यद्यपि अन्तर्राष्ट्रीयराजनीतिपरिवर्तनात् अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः दूरं दृश्यते तथापि वस्तुतः तेन गभीररूपेण प्रभावितः अस्ति अद्यतनस्य नित्यं परिवर्तमानस्य अन्तर्राष्ट्रीयवातावरणे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते उत्पद्यमानानां विविधानां चुनौतीनां अवसरानां च प्रतिक्रियां दातुं तीक्ष्ण-अन्तर्दृष्टिः, लचील-अनुकूलता च निर्वाहस्य आवश्यकता वर्तते |.