समाचारं
समाचारं
Home> Industry News> "अन्तर्राष्ट्रीय द्रुतप्रसवस्य चीनीयपरिवारवृत्तानां च गुप्तं गूंथनम्"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं अन्तर्राष्ट्रीय-द्रुत-वितरणस्य तीव्र-विकासेन चीनीय-परिवारेभ्यः अधिकानि उपभोग-विकल्पानि आगतानि सन्ति । सुविधाजनक-अन्तर्राष्ट्रीय-रसद-माध्यमेन विश्वस्य सर्वेभ्यः माल-वस्तूनि अस्माकं द्वारे शीघ्रं प्राप्तुं शक्नुवन्ति । जनाः विदेशीयफैशनवस्त्राणि, सौन्दर्यसामग्रीः, उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिकपदार्थानि, इत्यादीनि च सहजतया क्रेतुं शक्नुवन्ति । एतत् वैश्वीकरणीयं उपभोगप्रकारं चीनीयपरिवारानाम् गुणवत्ताजीवनस्य अनुसरणं किञ्चित्पर्यन्तं तृप्तं करोति, परन्तु अतिउपभोगस्य समस्या अपि उत्पद्येत यथा, विदेशीयब्राण्ड्-उपन्यास-उत्पादानाम् अनुसरणं कर्तुं केचन परिवाराः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-माध्यमेन तानि क्रेतुं बहु धनं व्यययन्ति, अतः उपभोक्तृत्वस्य जाले पतन्ति
अपि च अन्तर्राष्ट्रीय-द्रुत-प्रसवस्य सुविधा चीनीय-परिवारेषु मातापितृ-बाल-सम्बन्धे अपि परिवर्तनं कुर्वन् अस्ति । अधुना स्वसन्ततिनां आवश्यकतानां पूर्तये बहवः मातापितरः अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा विविधानि क्रीडासामग्रीणि, मनोरञ्जन-उत्पादाः च क्रियन्ते, यथा नखयन्त्रेषु पुतलीः एतत् बालकानां परिचर्या इव भासते, परन्तु वस्तुतः बालकानां वस्तूनाम् मूल्यस्य सम्यक् अवगमनस्य अभावः भवति, तानि न पोषयितुं इच्छानुसारं याचयितुं च आदतिः भवति तत्सह, मातापितरः प्रेम्णः अभिव्यक्तिं कर्तुं वस्तूनि क्रेतुं अतिशयेन अवलम्बन्ते तथा च स्वसन्ततिभिः सह भावनात्मकसञ्चारस्य, साहचर्यस्य च उपेक्षां कुर्वन्ति, येन मातापितृ-बालसम्बन्धः भौतिकः भवति
तदतिरिक्तं सामाजिकदृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य समृद्धेः प्रभावः चीनस्य कार्य-विपण्ये अपि अभवत् । एकतः रसद-गोदाम-वितरण-सम्बद्धानां बहूनां कार्याणां सृष्टिः अभवत्, अपरतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य उच्च-तकनीकी-प्रबन्धन-आवश्यकतानां कारणात् न्यूनकुशलकर्मचारिणः रोजगारदबावस्य, करियरसंक्रमणस्य च चुनौतीनां सामना कर्तुं शक्नुवन्ति। रोजगारसंरचनायाः अस्मिन् परिवर्तने चीनीयपरिवारानाम् आर्थिकस्थितिः जीवनस्थिरता च प्रभाविता भविष्यति।
तत्सह, अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवः पर्यावरण-संरक्षणस्य दृष्ट्या चीनी-परिवारेभ्यः ये आव्हानाः आनयति, तान् वयं उपेक्षितुं न शक्नुमः | एक्स्प्रेस्-पैकेजस्य बहूनां संख्यायाः अर्थः अधिकः पॅकेजिंग्-सामग्री-उपभोगः अपशिष्ट-उत्पादनं च । एते अपशिष्टाः न केवलं पर्यावरणस्य उपरि महत् दबावं जनयन्ति, अपितु अपशिष्टवर्गीकरणे, निष्कासने च चीनीयपरिवारानाम् उपरि भारं वर्धयन्ति । अपि च, केचन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-विधयः पर्याप्तं पर्यावरण-अनुकूलाः न भवेयुः, येन कार्बन-उत्सर्जन-सदृशाः पर्यावरण-विषयाः अधिकं व्यापकाः भवन्ति । एतदर्थं चीनीयपरिवाराः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनयितस्य सुविधायाः आनन्दं लभन्ते चेत् पर्यावरणसंरक्षणस्य उपभोगस्य च मध्ये सन्तुलनं कथं ज्ञातुं शक्यते इति चिन्तयितुं आवश्यकम् अस्ति।
"कैच ए बेबी" इति घटनां प्रति गत्वा चीनीयपरिवारानाम् दुष्वृत्तात् बहिः गन्तुं असमर्थतां प्रतिबिम्बयति, यत् बहुधा सामग्री-मनोरञ्जनस्य अत्यधिक-अनुसरणस्य कारणम् अस्ति अन्तर्राष्ट्रीय द्रुतवितरणेन एतत् अनुसरणं किञ्चित्पर्यन्तं तीव्रं कृतम् अस्ति । एतेन जनानां कृते तेषां इच्छां पूरयन्तः विविधाः वस्तूनि मनोरञ्जन-उत्पादाः च प्राप्तुं सुकरं भवति, परन्तु एतेन जनाः अचेतनतया स्वं नष्टं कुर्वन्ति, पारिवारिकसम्बन्धाः, सामाजिकदायित्वं, पर्यावरणसंरक्षणम् इत्यादीनां महत्त्वपूर्णपक्षेषु अवहेलनां कुर्वन्ति
अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनयितानां एतेषां प्रभावानां प्रति अस्माभिः कथं प्रतिक्रिया कर्तव्या? व्यक्तिनां परिवाराणां च कृते उपभोगस्य सम्यक् अवधारणा स्थापयितुं, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनयितानां समृद्ध-उत्पाद-विकल्पानां तर्कसंगत-उपचारः, अन्ध-उपभोगस्य अपव्ययस्य च परिहारः आवश्यकः अस्ति तत्सह मातापितरौ स्वसन्ततिभिः सह भावनात्मकसञ्चारस्य शैक्षिकमार्गदर्शनस्य च विषये अधिकं ध्यानं दातव्यं, ते अवगच्छन्तु यत् भौतिकवस्तूनि एव प्रेम्णः अभिव्यक्तिं न भवन्ति, संरक्षणस्य पर्यावरणसंरक्षणस्य च विषये स्वस्य जागरूकतां संवर्धयन्तु
सामाजिकदृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य नियमनं प्रबन्धनं च सुदृढं कर्तुं सर्वकारेण उद्यमैः च मिलित्वा कार्यं कर्तव्यम् |. पर्यावरण-अनुकूल-एक्स्प्रेस्-पैकेजिंग्-विकासाय, उपयोगाय च प्रोत्साहयितुं तथा च एक्सप्रेस्-वितरण-कम्पनीभ्यः अधिक-हरित-पर्यावरण-अनुकूल-परिवहन-पद्धतिं स्वीकर्तुं प्रवर्धयितुं सर्वकारः प्रासंगिक-नीतीः प्रवर्तयितुं शक्नोति |. एक्स्प्रेस् डिलिवरी कम्पनीभिः स्वयमेव प्रौद्योगिकी-नवीनीकरणं प्रबन्धन-अनुकूलनं च सुदृढं कर्तव्यं, रसद-दक्षतायां सुधारः करणीयः, संसाधन-अपव्ययस्य न्यूनीकरणं च कर्तव्यम्
संक्षेपेण, वैश्वीकरणस्य उत्पादत्वेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन चीनीयपरिवारानाम् सुविधा परिवर्तनं च प्राप्तम्, परन्तु तया आव्हानानां श्रृङ्खला अपि आगताः |. अस्माभिः सम्यक् चिन्तनीयं, तस्य निवारणं च करणीयम् येन अन्तर्राष्ट्रीय-एक्सप्रेस्-प्रसवः अस्माकं जीवनस्य उत्तमं सेवां कर्तुं शक्नोति, अनावश्यक-दुष्टवृत्तेषु पतनं च परिहरति |. एवं एव वयं वैश्वीकरणेन आनितं लाभं भोक्तुं स्वपरिवारस्य, समाजस्य, पर्यावरणस्य च रक्षणं कर्तुं शक्नुमः |