समाचारं
समाचारं
Home> Industry News> वैश्विकव्यापारे वाहनविपण्यमूल्ये उतार-चढावः रसदपरिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारस्य रसदस्य च निकटसंयोजनम्
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे व्यापार-आदान-प्रदानं अधिकाधिकं भवति, रसद-उद्योगस्य महत्त्वं च अधिकाधिकं प्रमुखं जातम् रसदः आर्थिकक्रियाकलापस्य रक्तवाहिका इव अस्ति, विश्वस्य सर्वेषु भागेषु विविधवस्तूनि परिवहनं करोति । रसदस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीय-द्रुत-वितरणं स्वस्य कुशल-द्रुत-सेवाभिः वैश्विक-व्यापारस्य विकासं प्रवर्धयितुं प्रमुखं बलं जातम् अस्तिवाहनविपण्यस्य उतार-चढावं प्रभावितं कुर्वन्तः कारकाः
कारमूल्यानां अस्थिरता एकान्तघटना नास्ति। एकतः विपण्यस्पर्धा तीव्रा भवति, प्रमुखाः ब्राण्ड्-संस्थाः विपण्यभागस्य स्पर्धां कर्तुं भिन्नाः रणनीतयः स्वीकुर्वन्ति । अपरपक्षे उत्पादनव्ययस्य परिवर्तनं, उपभोक्तृमागधायां परिवर्तनं, स्थूल-आर्थिकवातावरणे समायोजनं च सर्वेषां प्रत्यक्षं परोक्षं वा प्रभावं वाहनमूल्यानां उपरि भवतिवाहन-उद्योगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य भूमिका
वाहन-उद्योगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य महत्त्वपूर्णा भूमिका भवति । भागानां घटकानां च सीमापारं परिवहनं उत्पादनस्य निरन्तरताम् सुनिश्चित्य कुशलवितरणसेवासु निर्भरं भवति । नूतनानां कारानाम् अन्तर्राष्ट्रीयविक्रयः अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणात् अविभाज्यः अस्ति, यत् उपभोक्तृणां आवश्यकतानां पूर्तये समये एव वाहनानि स्वगन्तव्यस्थानेषु वितरितुं शक्नोतिकारमूल्येषु रसदव्ययस्य सम्भाव्यः प्रभावः
रसदव्ययः कारस्य कुलव्ययस्य भागः भवति । अन्तर्राष्ट्रीय द्रुतवितरणशुल्केषु परिवर्तनेन भवतः कारस्य परिवहनव्ययः प्रभावितः भवितुम् अर्हति । यदा रसदव्ययः वर्धते तदा वाहननिर्मातारः मूल्यानां समायोजनं कृत्वा व्ययस्य सन्तुलनं कर्तुं शक्नुवन्ति तद्विपरीतम्, न्यूनीकृतः रसदव्ययः वाहनमूल्येषु अधोगतिसमायोजनस्य स्थानं प्रदातुं शक्नोति;केस स्टडी : BMW i3 तथा अन्तर्राष्ट्रीय एक्स्प्रेस् वितरणयोः अप्रत्यक्षसम्बन्धः
BMW i3 उदाहरणरूपेण गृहीत्वा, यद्यपि तस्य मूल्यस्य उतार-चढावः प्रत्यक्षतया मार्केट्-रणनीतिभिः प्रतिस्पर्धात्मकदबावेन च भवति तथापि परोक्षरूपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विकासेन भाग-आपूर्ति-दक्षतां व्ययस्य च प्रभावः अभवत्, यस्य उत्पादन-व्ययस्य उपरि निश्चितः प्रभावः भवति वाहनम् । कुशलाः अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवाः भागानां घटकानां च समये आपूर्तिं सुनिश्चितं कर्तुं शक्नुवन्ति, इन्वेण्ट्री-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, तथा च परोक्षरूपेण वाहननिर्मातृभ्यः मूल्यसमायोजनेषु निश्चितं लचीलतां प्रदातुं शक्नुवन्तिभविष्यस्य सम्भावनाः सामनाकरणरणनीतयः च
नित्यं परिवर्तमानस्य विपण्यवातावरणस्य रसदस्थितेः च सम्मुखे वाहन-उद्योगस्य रसद-उद्योगस्य च सक्रियरूपेण प्रतिक्रियायाः आवश्यकता वर्तते । वाहननिर्मातृभिः विपण्यमागं अधिकसटीकरूपेण ग्रहीतव्यं तथा च व्ययस्य न्यूनीकरणाय मूल्यानां स्थिरीकरणाय उत्पादनस्य आपूर्तिशृङ्खलाप्रबन्धनस्य च अनुकूलनं करणीयम्। रसदकम्पनीनां सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं कर्तुं, वाहन-उद्योगादिभ्यः विविधग्राहिभ्यः उत्तम-अधिक-किफायती-सेवाः प्रदातुं च आवश्यकता वर्तते संक्षेपेण यद्यपि वाहनविपण्यमूल्यानां उतार-चढावः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः च स्वतन्त्रः इति भासते तथापि वस्तुतः ते परस्परं सम्बद्धाः सन्ति उद्योगस्य स्थायिविकासस्य प्रवर्धनार्थं अस्य सम्बन्धस्य गहनबोधस्य महत्त्वम् अस्ति ।