समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-पेरु-आदान-प्रदानस्य विषये एकः नूतनः दृष्टिकोणः : सैन्य-परेडतः आरभ्य व्यापार-रसदस्य एकीकरणपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारक्षेत्रे रसद-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । यद्यपि उपरिष्टात् सैन्यपरेडस्य रसदस्य च प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तयोः मध्ये सम्भाव्यः सम्बन्धः अस्ति अन्तर्राष्ट्रीय द्रुतवितरणं उदाहरणरूपेण गृहीत्वा, अन्तर्राष्ट्रीयव्यापारस्य सुचारुप्रगतेः कृते कुशलं रसदजालं महत्त्वपूर्णं समर्थनम् अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणसेवाः विश्वस्य व्यवसायान् उपभोक्तृन् च संयोजयन्ति, येन मालाः शीघ्रं सटीकतया च स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति ।
पेरुदेशस्य सैन्यपरेड-समारोहे चीनीयजनमुक्तिसेनायाः उपस्थितिः वयं सैन्यस्तरस्य द्वयोः देशयोः मैत्रीपूर्णं आदानप्रदानं द्रष्टुं शक्नुमः |. एतेन आदानप्रदानेन व्यापारः, रसदः च इत्यादिषु अन्येषु क्षेत्रेषु द्वयोः पक्षयोः सहकार्यस्य द्वारं उद्घाट्यते ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अनेकानि आव्हानानि, अवसराः च सन्ति । एकतः वैश्विक-ई-वाणिज्यस्य तीव्रविकासेन सह अन्तर्राष्ट्रीय-द्रुत-वितरणस्य माङ्गल्यं निरन्तरं वर्धते । उपभोक्तारः विश्वस्य सर्वेभ्यः मालस्य शीघ्रं प्राप्तुम् इच्छन्ति, येन द्रुतवितरणकम्पनीभिः परिवहनस्य गतिः सेवागुणवत्ता च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । अपरपक्षे देशेषु व्यापारनीतिषु, सीमाशुल्कविनियमेषु, सीमापारं रसदमूलसंरचनेषु च भेदाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे केचन बाधाः आनयन्ति
एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां निरन्तरं स्वस्य परिचालन-प्रतिमानस्य नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते । उदाहरणार्थं, सीमाशुल्कनिष्कासनप्रक्रियासु सरलीकरणाय तथा च मालवस्तुनिरोधसमयं न्यूनीकर्तुं विविधदेशानां सर्वकारैः सीमाशुल्कैः सह सहकार्यं सुदृढं कर्तुं तथा च वैश्विकजालस्य विस्तारं कर्तुं मालवस्तुनिरोधसमयं न्यूनीकर्तुं च उन्नत-रसद-प्रौद्योगिकीनां उपयोगः service coverage , विभिन्नक्षेत्रेषु ग्राहकानाम् आवश्यकतानां पूर्तये।
वैश्वीकरणस्य सन्दर्भे आर्थिकवृद्धेः अन्तर्राष्ट्रीयव्यापारस्य च प्रवर्धनार्थं अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य विकासस्य महत्त्वम् अस्ति । एतत् न केवलं कम्पनीभ्यः व्ययस्य न्यूनीकरणे प्रतिस्पर्धायां सुधारं कर्तुं च साहाय्यं कर्तुं शक्नोति, अपितु उपभोक्तृभ्यः अधिकविकल्पान् सुविधां च प्रदातुं शक्नोति ।
पेरुदेशस्य स्वातन्त्र्य-उत्सव-सैन्य-परेड-समारोहे चीनीय-जन-मुक्ति-सेनायाः प्रथम-प्रदर्शनस्य विषये पुनः गत्वा, तस्य प्रतीकाः मैत्री-सम्बन्धाः रसद-क्षेत्रे द्वयोः देशयोः सहकार्यस्य अनुकूलं राजनैतिक-वातावरणं प्रददति |. पक्षद्वयं रसदमूलसंरचनानिर्माणे, प्रतिभाप्रशिक्षणम् इत्यादिषु आदानप्रदानं सहकार्यं च सुदृढं कर्तुं शक्नोति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नोति
संक्षेपेण, पेरु-देशस्य स्वातन्त्र्य-उत्सव-परेड-मध्ये चीनी-जन-मुक्ति-सेनायाः प्रथमः उपस्थितिः द्वयोः देशयोः मैत्रीपूर्ण-सम्बन्धस्य महत्त्वपूर्ण-प्रकटीकरणम् अस्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः च वैश्वीकरणस्य युगे आर्थिक-आदान-प्रदानस्य महत्त्वपूर्णः कडिः अस्ति . यद्यपि तौ भिन्नक्षेत्रस्य इव भासते तथापि द्वयोः देशयोः आदानप्रदानस्य, सहकार्यस्य च प्रवर्धनार्थं तौ महत्त्वपूर्णां भूमिकां निर्वहतः ।