सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-गुणेषु "नकली"-प्रकरणयोः च सम्भाव्यः सम्बन्धः"

"अन्तर्राष्ट्रीय-एक्सप्रेस्-उद्योगस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-सम्पत्तौ "नकली"-प्रकरणानाम् च मध्ये सम्भाव्य-सम्बन्धाः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारस्य आदानप्रदानस्य च महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः स्वस्य कुशलसञ्चालनार्थं उन्नतप्रौद्योगिक्याः सख्तप्रबन्धनस्य च उपरि निर्भरः अस्ति परन्तु शङ्घाई-स्टॉक-एक्सचेंज-द्वारा प्रतिवेदितानां वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-गुण-मूल्यांकन-सूचकानाम् “मिथ्याकरणस्य” प्रकरणं चिन्तनात्मकम् अस्ति अयं प्रकरणः प्रतिबिम्बयति यत् प्रौद्योगिकी-नवीनीकरणस्य विकासस्य च अनुसरणार्थं केचन कम्पनयः शीघ्रं सफलतां प्राप्तुं उत्सुकाः भवेयुः, अखण्डतायाः अवहेलनां च कुर्वन्ति ।

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य दृष्ट्या अखण्डता, मानकानि च अपि महत्त्वपूर्णाः सन्ति । द्रुतवितरणसेवानां गुणवत्ता विश्वसनीयता च ग्राहकविश्वासं निगमप्रतिष्ठां च प्रत्यक्षतया प्रभावितं करोति। एकदा मिथ्याप्रचारः अपर्याप्तसेवा इत्यादीनि समस्यानि भवन्ति तदा निगमस्य प्रतिबिम्बस्य गम्भीरं क्षतिं करिष्यति, सम्पूर्णस्य उद्योगस्य विकासं अपि प्रभावितं करिष्यति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः अपि सेवा-स्तरस्य निरन्तरं सुधारस्य, व्यावसायिक-व्याप्तेः विस्तारस्य च प्रक्रियायां प्रौद्योगिकी-नवीनीकरणस्य आव्हानस्य सामनां कुर्वन् अस्ति द्रुतवितरणदक्षतां सुधारयितुम्, रसदमार्गानां अनुकूलनं कर्तुं, मालवाहनस्य सुरक्षां सुनिश्चित्य च प्रौद्योगिकीनवाचारस्य प्रमुखा भूमिका अस्ति । परन्तु यदि प्रौद्योगिकी-नवीनीकरणे मिथ्यादावाः अथवा अतिशयोक्तिपूर्णाः परिणामाः सन्ति तर्हि न केवलं उद्योगस्य प्रगतेः यथार्थतया प्रवर्धने असफलः भविष्यति, अपितु संसाधनानाम् अपव्ययः, विपण्य-अराजकता च भवितुम् अर्हति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः अपि विपण्य-परिवेक्षणेन सह निकटतया सम्बद्धः अस्ति । सख्त नियामकव्यवस्था उद्योगस्य स्वस्थं व्यवस्थितं च विकासं सुनिश्चितं कर्तुं शक्नोति तथा च अनुचितप्रतिस्पर्धां अनियमिततां च निवारयितुं शक्नोति। शङ्घाई-स्टॉक-एक्सचेंज-द्वारा प्रकटिताः प्रकरणाः अपि अस्मान् स्मारयन्ति यत् वैज्ञानिक-प्रौद्योगिकी-नवाचार-क्षेत्रस्य पर्यवेक्षणं सुदृढं करणं विपण्य-निष्पक्षतां निर्वाहयितुम्, वास्तविक-नवीनीकरणस्य प्रवर्धनाय च महत् महत्त्वं वर्तते |.

संक्षेपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः अखण्डतायाः, मानकीकरणस्य, नवीनतायाः, प्रभावी-पर्यवेक्षणस्य च आधारेण भवितुं आवश्यकम् अस्ति । एवं एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, वैश्विक-आर्थिक-सामाजिक-आदान-प्रदानेषु अधिकं योगदानं दातुं च शक्नुमः |