सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वित्तमन्त्रालयस्य वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य च वक्तव्यस्य पृष्ठतः आर्थिकगतिशीलता

वित्तमन्त्रालयस्य वित्तीयपरिवेक्षणराज्यप्रशासनस्य च वक्तव्यानां पृष्ठतः आर्थिकगतिशीलता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयक्षेत्रस्य दृष्ट्या नीतिसमायोजनस्य उद्देश्यं जोखिमप्रबन्धनं नियन्त्रणं च सुदृढं कर्तुं वित्तीयविपण्यस्य स्थिरसञ्चालनं सुनिश्चितं कर्तुं च भवति प्रमुखक्षेत्रेषु जोखिमानां कृते, यथा अचलसम्पत्वित्तीयजोखिमाः, स्थानीयऋणजोखिमाः इत्यादयः, स्पष्टतराः नियामकरणनीतयः प्रतिक्रियापरिपाटाः च सन्ति एषा उपायानां श्रृङ्खला प्रणालीगतवित्तीयजोखिमानां निवारणे, वित्तीयसंसाधनानाम् तर्कसंगतविनियोगस्य प्रवर्धनं, स्थायिआर्थिकविकासस्य प्रवर्धने च सहायकं भविष्यति।

अन्तर्राष्ट्रीयव्यापारक्षेत्रे एतेषां नीतीनां प्रभावः न्यूनीकर्तुं न शक्यते । अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः स्थिरवित्तीयवातावरणात् प्रभावी नियामकतन्त्रेभ्यः च अविभाज्यम् अस्ति । स्थिरविनिमयदराः, उचितऋणनीतीः, मानकीकृतवित्तीयबाजारव्यवस्था च अन्तर्राष्ट्रीयव्यापारस्य विकासाय दृढसमर्थनं दत्तवन्तः ।

घरेलु अर्थव्यवस्थां प्रति प्रत्यागत्य वित्तमन्त्रालयस्य तथा वित्तीयपरिवेक्षणराज्यप्रशासनस्य मतानाम् निगमवित्तपोषणस्य, निवेशनिर्णयस्य, औद्योगिकसंरचनायाः अनुकूलनस्य उन्नयनस्य च महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति उद्यमानाम् नीतिपरिवर्तनेषु निकटतया ध्यानं दातव्यं, नूतना आर्थिकस्थितौ अनुकूलतां प्राप्तुं स्वव्यापाररणनीतिषु समायोजनं च आवश्यकम्।

यद्यपि उपर्युक्ताः पक्षाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह प्रत्यक्षतया सम्बद्धाः न प्रतीयन्ते तथापि वस्तुतः ते मिलित्वा स्थूल-आर्थिक-पृष्ठभूमिं निर्मान्ति यत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासं प्रभावितं करोति

अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीय-द्रुत-वितरणं आर्थिक-आदान-प्रदानेषु महत्त्वपूर्णं कडिः अभवत् । वित्तीयनीतिषु परिवर्तनेन अन्तर्राष्ट्रीयव्यापारस्य परिमाणं प्रवाहं च प्रभावितं भविष्यति, यस्य क्रमेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्यावसायिकमात्रायां सेवामागधायां च अप्रत्यक्षः प्रभावः भविष्यति

यथा - यदा वित्तीयनीतयः निर्यातं प्रोत्साहयन्ति तदा सम्बन्धित-उद्यमानां निर्यातक्रियाकलापाः वर्धन्ते, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अपि माङ्गल्यं वर्धते तद्विपरीतम्, यदि वित्तीयनीतयः कठिनाः भवन्ति, अन्तर्राष्ट्रीयव्यापारः दमितः भवति तर्हि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारे निश्चित-दबावस्य सामना कर्तुं शक्यते ।

तदतिरिक्तं प्रमुखक्षेत्रेषु जोखिमप्रबन्धनं नियन्त्रणं च अन्तर्राष्ट्रीयएक्सप्रेस्वितरणकम्पनीनां परिचालनव्ययस्य पूंजीकारोबारस्य च प्रभावं करिष्यति। यथा, अचलसम्पत्विपण्यस्य नियमनेन रसद-अचल-सम्पत्तौ मूल्यस्य उतार-चढावः भवितुम् अर्हति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां गोदाम-विन्यासः, व्ययः च प्रभावितः भवति

तस्मिन् एव काले वित्तीयविपण्यस्य स्थिरता अन्तर्राष्ट्रीयद्रुतवितरणकम्पनीनां वित्तपोषणवातावरणेन सह अपि सम्बद्धा अस्ति । स्थिरवित्तीयबाजारः उद्यमानाम् अल्पलाभवित्तपोषणमार्गान् प्रदातुं शक्नोति, व्यावसायिकपरिमाणस्य विस्तारे सहायतां कर्तुं शक्नोति, सेवागुणवत्तायां तकनीकीस्तरस्य च सुधारं कर्तुं शक्नोति प्रत्युत अशांतवित्तीयविपणयः उद्यमानाम् वित्तपोषणस्य कठिनतां व्ययञ्च वर्धयिष्यन्ति, तेषां विकासं च प्रतिबन्धयिष्यन्ति ।

संक्षेपेण, यद्यपि वित्तमन्त्रालयस्य तथा वित्तीयपरिवेक्षणराज्यप्रशासनस्य वक्तव्यं वित्तीयक्षेत्रे विशिष्टविषयेषु केन्द्रितं दृश्यते तथापि तेषां तरङ्गप्रभावाः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगं प्रभावितं करिष्यन्ति, तस्य भविष्यस्य विकासे च गहनः प्रभावः भविष्यति | .