समाचारं
समाचारं
Home> Industry News> अमेरिकी “सर्व-अमेरिकन-ध्वज-अधिनियमस्य” वैश्विक-व्यापार-गतिशीलतायाः च सूक्ष्म-अन्तर्-संलग्नता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारः सर्वदा विभिन्नदेशानां आर्थिकविकासाय महत्त्वपूर्णः चालकशक्तिः अभवत् । मुक्तव्यापारस्य अवधारणा वकालतम् करोति यत् देशाः संसाधनानाम् इष्टतमविनियोगं प्राप्तुं आर्थिकलाभान् अधिकतमं कर्तुं च स्वस्य लाभानाम् आधारेण उत्पादनं कुर्वन्ति व्यापारं च कुर्वन्ति परन्तु व्यापारसंरक्षणवादस्य उदयेन अस्य संतुलनस्य प्रभावः अभवत् । अमेरिकादेशे "सर्व-अमेरिकन-ध्वज-अधिनियमः" व्यापार-संरक्षणवादस्य एकः प्रकारः इति गणयितुं शक्यते
एषः संरक्षणवादी व्यवहारः अल्पकालीनरूपेण अमेरिकीध्वजनिर्माण-उद्योगाय कतिपयान् लाभान् आनेतुं शक्नोति, यथा कार्य-अवकाशानां वर्धनं, औद्योगिक-विकासस्य प्रवर्धनं च परन्तु दीर्घकालं यावत् समस्यानां श्रृङ्खलां जनयितुं शक्नोति । प्रथमं, एतादृशानां संरक्षणानाम् कारणेन अमेरिकीसरकारस्य क्रयणव्ययः अधिकः भवितुम् अर्हति यतोहि अन्यदेशेभ्यः आयातस्य अपेक्षया घरेलुनिर्माणं महत्तरं भवितुम् अर्हति द्वितीयं, अन्यदेशेभ्यः व्यापारप्रतिकारं प्रेरयितुं शक्नोति, तस्मात् अन्येषां अमेरिकी-उद्योगानाम् निर्यातं प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं वैश्विकव्यापारस्य नियमानाम्, व्यवस्थायाः च किञ्चित् क्षतिम् अपि अस्मिन् विधेयकेन कृतम् अस्ति । अद्यतनवैश्वीकरणस्य युगे देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति, व्यापारस्य सुचारुप्रगतिः सुनिश्चित्य व्यापारनियमानां व्यवस्थायाः च स्थिरता महत्त्वपूर्णा अस्ति अमेरिकादेशेन एतादृशः एकपक्षीयता अन्यदेशान् व्यापारनियमानाम् पुनः परीक्षणं समायोजनं च कर्तुं प्रेरयितुं शक्नोति, तस्मात् वैश्विकव्यापारस्य स्थिरतां विकासं च प्रभावितं कर्तुं शक्नोति
अमेरिकादेशे "सर्व-अमेरिकनध्वजकानूनम्" इव अन्तर्राष्ट्रीयव्यापारे अन्ये बहवः संरक्षणवादीव्यवहाराः सन्ति । यथा, केचन देशाः विशिष्टवस्तूनाम् उपरि उच्चं आयातशुल्कं आरोपयन्ति अथवा विदेशीयवस्तूनाम् आयातं प्रतिबन्धयितुं विविधाः अशुल्कबाधाः स्थापयन्ति एतानि कार्याणि मुक्तव्यापारस्य सिद्धान्तानां उल्लङ्घनं कुर्वन्ति, वैश्विकव्यापारे च बहवः अनिश्चितताः आनयन्ति ।
परन्तु वयं केवलं व्यापारसंरक्षणवादस्य नकारात्मकप्रभावेषु एव ध्यानं दातुं न शक्नुमः। केषुचित् सन्दर्भेषु समुचितव्यापारसंरक्षणपरिहाराः अपि आवश्यकाः भवितुम् अर्हन्ति । यथा, विकासस्य प्रारम्भिकपदे स्थितानां केषाञ्चन उदयमानानाम् उद्योगानां वा उद्योगानां वा कृते देशः अन्तर्राष्ट्रीयप्रतियोगितायां क्रमेण वर्धयितुं विस्तारं च कर्तुं केचन सुरक्षापरिहाराः कर्तुं शक्नोति परन्तु अस्य रक्षणस्य समयसीमा, शर्ताः च भवेयुः, अन्तर्राष्ट्रीयव्यापारनियमानाम् अनुपालनेन च कर्तव्याः ।
संक्षेपेण अमेरिकादेशे "सर्व-अमेरिकनध्वजकानूनम्" वैश्विकव्यापारे व्यापारसंरक्षणवादस्य सूक्ष्मविश्वः अस्ति । अस्माभिः एतस्याः घटनायाः गम्भीरतापूर्वकं ग्रहणं करणीयम्, अन्तर्राष्ट्रीयसहकार्यं सुदृढं करणीयम्, सर्वेषां देशानाम् अर्थव्यवस्थानां साधारणविकासः समृद्धिः च प्राप्तुं मुक्तव्यापारस्य सिद्धान्तानां वैश्विकव्यापारस्य च क्रमस्य च संयुक्तरूपेण रक्षणं करणीयम् |.