सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सामाजिक-आर्थिक-परिवर्तनस्य च गुप्तः कडिः

अन्तर्राष्ट्रीयदक्षप्रसवस्य सामाजिका आर्थिकपरिवर्तनानां च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकदृष्ट्या अन्तर्राष्ट्रीयद्रुतवितरणं अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयति । एतेन कम्पनीः कच्चामालं अधिकसुलभतया प्राप्तुं, उत्पादनप्रक्रियायाः त्वरिततां, उत्पादनदक्षतायाः उन्नतिं च कर्तुं समर्थाः भवन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन अपि माल-वस्तूनि उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्यन्ते, येन जनानां वर्धमानाः उपभोक्तृ-आवश्यकताः पूर्यन्ते । एतेन न केवलं आर्थिकवृद्धिः प्रवर्धते अपितु बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते । रसद-उद्योगात् आरभ्य ई-वाणिज्य-मञ्चान् यावत्, कूरियरतः ग्राहकसेवाकर्मचारिणः यावत्, अस्मिन् उद्योगशृङ्खले असंख्यजनाः कार्याणि प्राप्तवन्तः

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । एकतः तस्य विपण्यप्रतियोगितायाः भयंकरम् अस्ति । विपण्यभागस्य स्पर्धां कर्तुं प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः मूल्यानि निरन्तरं न्यूनीकरोति, यस्य परिणामेण संपीडितः लाभ-मार्जिनः भवति । अपरपक्षे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणम् अपि प्रौद्योगिकी-अद्यतन-समारोहस्य आव्हानस्य सामनां कुर्वन् अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां विकासेन सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् एतासां प्रौद्योगिकीनां उपयोगः कथं करणीयः इति समस्या अभवत् यस्य समाधानं एक्स्प्रेस् डिलिवरी कम्पनीभिः करणीयम् अस्ति

सामाजिकस्तरस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन अपि केचन परिवर्तनाः अभवन् । भौगोलिकप्रतिबन्धान् भङ्गयति, जनाः अधिकसुलभतया संवादं कर्तुं, साझां कर्तुं च शक्नुवन्ति । विदेशदेशस्य विशेषवस्तूनि वा ज्ञातिमित्राणां च उपहाराः वा, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं अल्पकाले एव तान् वितरितुं शक्नोति संचारस्य एषः सुलभः मार्गः जनानां मध्ये सम्बन्धं गभीरं करोति, सांस्कृतिकविनिमयं, एकीकरणं च प्रवर्धयति च ।

परन्तु तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य तीव्र-विकासेन पर्यावरणस्य उपरि अपि निश्चितः दबावः आगतवान् । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य प्रदूषणं जातम् अस्ति यत् ग्रीन एक्सप्रेस् वितरणं कथं साक्षात्कर्तव्यं तत् समाधानं कर्तुं तत्कालीनसमस्या अभवत्। तदतिरिक्तं अन्तर्राष्ट्रीय-द्रुत-वितरणस्य सुरक्षायाः विषये अपि बहु ध्यानं आकर्षितम् अस्ति । द्रुतवितरणवस्तूनाम् सुरक्षितपरिवहनं कथं सुनिश्चितं करणीयम्, निषिद्धवस्तूनाम् प्रसारणं च कथं निवारयितुं शक्यते इति महत्त्वपूर्णः विषयः अस्ति यस्य सामना अन्तर्राष्ट्रीयक्षतिवितरण-उद्योगस्य आवश्यकता वर्तते।

संक्षेपेण अन्तर्राष्ट्रीय-द्रुत-वितरणस्य आर्थिक-सामाजिक-क्षेत्रयोः गहनः प्रभावः अभवत् । वैश्वीकरणस्य प्रवर्तकः अपि च विभिन्नानां आव्हानानां वाहकः अपि अस्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासं सम्यक् द्रष्टुं, तस्य लाभाय पूर्णं क्रीडां दातुं, अधिक-स्थायि-विकास-प्राप्त्यर्थं तया आनयमाणानां समस्यानां सक्रियरूपेण प्रतिक्रियां दातुं च अस्माकं आवश्यकता वर्तते |.