सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> भारत-रूस-व्यापारस्य वृद्धेः पृष्ठतः परिवहनस्य प्रवर्धनम्

भारत-रूस-व्यापारवृद्धेः पृष्ठतः परिवहनस्य प्रवर्धनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानस्य अद्वितीयाः लाभाः

विमानयानस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । एतेन केचन उच्चमूल्याः, समयसंवेदनशीलाः मालाः देशेषु अल्पतमसमये एव परिवहनं कर्तुं शक्यन्ते । भारत-रूसयोः व्यापाराय केचन तत्कालीन-आवश्यक-चिकित्सा-उपकरणाः, उच्च-प्रौद्योगिकी-उत्पादाः इत्यादयः विमानयान-माध्यमेन शीघ्रमेव विपण्य-माङ्गं पूरयितुं स्व-गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति ।

व्यापारसंरचने प्रभावः

विमानयानस्य अस्तित्वेन भारत-रूसयोः व्यापारसंरचना अपि किञ्चित्पर्यन्तं प्रभाविता अस्ति । एतेन केषाञ्चन लघु, परिष्कृतानां किन्तु उच्चमूल्यानां वस्तूनाम् व्यापारः अधिकसुलभः, व्यवहार्यः च भवति । यथा, केचन उच्चस्तरीयाः इलेक्ट्रॉनिक-उत्पादाः, सटीक-यन्त्राणि इत्यादयः एतेषु वस्तुषु प्रायः परिवहनवेगस्य सुरक्षायाश्च उच्चा आवश्यकता भवति, विमानयानं च केवलं एतां माङ्गं पूरयति

औद्योगिक उन्नयनं सहकार्यं च प्रवर्तयन्तु

विमानयानस्य विकासेन भारते रूसदेशे च सम्बन्धित-उद्योगानाम् उन्नयनस्य अवसराः प्राप्ताः । भारते विमाननरसदनिकुञ्जानां निर्माणं निरन्तरं प्रचलति, तत्सम्बद्धानां सहायकसेवानां च अधिकाधिकं सुधारः भवति । रूसस्य विमाननप्रौद्योगिकीसंशोधनविकासयोः लाभाः सन्ति, विमानयानक्षेत्रे द्वयोः पक्षयोः सहकार्यं समग्रपरिवहनक्षमतासु सेवागुणवत्तां च सुधारयितुम् साहाय्यं करिष्यति

सम्मुखीभूतानि आव्हानानि, सामनाकरणरणनीतयः च

परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति, यथा अधिकव्ययः, सीमितक्षमता च । एतासां आव्हानानां निवारणाय भारतं रूसं च मार्गजालस्य अनुकूलनं, उड्डयनस्य आवृत्तिवर्धनं, रसदसूचनानिर्माणं च सुदृढं कृत्वा व्ययस्य न्यूनीकरणं, परिवहनदक्षतां च सुधारयितुम् अर्हति

भविष्यस्य दृष्टिकोणम्

प्रौद्योगिक्याः निरन्तरप्रगतेः, पक्षद्वयस्य व्यापारसहकार्यस्य गहनतायाः च कारणेन भारत-रूसव्यापारे विमानयानस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति। न केवलं परिवहनस्य मार्गः भविष्यति, अपितु द्वयोः देशयोः व्यापारस्य नवीनविकासस्य प्रवर्धनार्थं प्रमुखशक्तिः अपि भवितुम् अर्हति उपसंहारः यद्यपि भारत-रूस-व्यापारवृद्धेः विषये चर्चासु विमानयानं सर्वदा अग्रणी न अभवत् तथापि तस्य मौनयोगदानं सम्भाव्यप्रभावं च न्यूनीकर्तुं न शक्यते भविष्ये अस्माकं विश्वासस्य कारणं वर्तते यत् विमानयानस्य लाभाय पूर्णं क्रीडां दत्त्वा भारत-रूस-व्यापारः विकासाय व्यापकं स्थानं प्रारभ्यते |.