सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकादेशं प्रति पुटिन् इत्यस्य चेतावनी वैश्विकव्यापारप्रकारे सम्भाव्यपरिवर्तनं च

अमेरिकादेशं प्रति पुटिन् इत्यस्य चेतावनी वैश्विकव्यापारप्रकारेषु सम्भाव्यपरिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति । आर्थिकविकासस्य प्रवर्धने महत्त्वपूर्णशक्तिरूपेण अन्तर्राष्ट्रीयव्यापारस्य पद्धतयः, प्रतिमानाः च निरन्तरं विकसिताः सन्ति । अस्मिन् विमानयानमालस्य प्रमुखा भूमिका अस्ति ।

वायुमालपरिवहनस्य विशेषता अस्ति यत् द्रुतगतिः उच्चदक्षता च भवति, तथा च समयसंवेदनशीलमालपरिवहनस्य आधुनिकव्यापारस्य आवश्यकताः पूर्तयितुं शक्नोति वैश्विक-आपूर्ति-शृङ्खलासु विशेषतः उच्चमूल्यानां, नाशवन्तानाम् अथवा तत्कालीन-आवश्यक-वस्तूनाम् परिवहनार्थं अपूरणीय-भूमिकां निर्वहति ।

परन्तु अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन विमानयानमालवाहने बहवः प्रभावाः भविष्यन्ति । यथा अमेरिकादेशेन दीर्घदूरपर्यन्तं क्षेपणास्त्रनियोजनस्य विरुद्धं पुटिन् इत्यनेन चेतावनी दत्ता, तथैव क्षेत्रीयतनावः उत्पद्यते । एतेन तनावेन केषुचित् मार्गेषु समायोजनं भवति तथा च विमानयानस्य जोखिमाः अनिश्चितताः च वर्धन्ते ।

एकतः तनावपूर्णभूराजनीतिः केचन देशाः विमानयानस्य पर्यवेक्षणं प्रतिबन्धं च सुदृढं कर्तुं, अनुमोदनप्रक्रियाः, सुरक्षानिरीक्षणं च वर्धयितुं प्रेरयितुं शक्नुवन्ति, येन परिवहनदक्षता न्यूनीभवति अपरपक्षे, सुरक्षाचिन्तानां कारणात् सम्भाव्यसङ्घर्षक्षेत्राणां परिहाराय विमानसेवानां मार्गानाम् समायोजनस्य आवश्यकता भवितुम् अर्हति, येन विमानयानस्य दूरी, व्ययः च वर्धते

तदतिरिक्तं आर्थिकप्रतिबन्धाः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । अन्तर्राष्ट्रीयविवादेषु आर्थिकप्रतिबन्धानां उपयोगः साधनरूपेण भवितुं शक्यते । यदि प्रासंगिकाः देशाः परस्परं आर्थिकप्रतिबन्धं कुर्वन्ति तर्हि विमानमालवाहनस्य प्रवाहं प्रतिबन्धयितुं मालस्य आयातनिर्यातयोः प्रभावः अपि भवितुम् अर्हति ।

परन्तु अन्यदृष्ट्या संकटाः अपि अवसरान् आनेतुं शक्नुवन्ति। अस्थिरस्थितौ आपूर्तिशृङ्खलायाः स्थिरतां सुनिश्चित्य केचन कम्पनयः विमानपरिवहनमालवाहनयोः निवेशं वर्धयितुं शक्नुवन्ति, आपत्कालीनप्रतिक्रियाक्षमतां लचीलतां च सुदृढं कर्तुं शक्नुवन्ति तस्मिन् एव काले विमानपरिवहन-उद्योगः विविधचुनौत्यस्य सामना कर्तुं प्रौद्योगिकी-नवीनीकरणं प्रबन्धन-अनुकूलनं च त्वरितुं शक्नोति ।

संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनं भृङ्गप्रभाववत् भवति, दूरस्थप्रतीतानां राजनैतिकघटनानां विमानपरिवहनमालस्य उपरि अप्रमादेन गहनः प्रभावः भवितुम् अर्हति परिवर्तनशीलव्यापारवातावरणस्य अनुकूलतां प्राप्तुं प्रतिक्रियां च दातुं अन्तर्राष्ट्रीयविकासानां विषये अस्माभिः निकटतया ध्यानं दातव्यम्।