सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुपरिवहनमालस्य सम्भाव्यः चौराहः इजरायले च स्थितिः"

"वायुमालस्य सम्भाव्यः खण्डः इजरायलस्य स्थितिः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं भूराजनैतिकदृष्ट्या इजरायलस्य भौगोलिकस्थानं मध्यपूर्वे सामरिकं महत्त्वं वर्तते । समीपस्थेषु देशेषु अस्थिरस्थित्या विमानयानमार्गेषु समायोजनं भवितुं शक्नोति । यथा, यदि इजरायलस्य समीपस्थदेशानां च मध्ये तनावः वर्धते तर्हि तस्य वायुक्षेत्रे विमानयानस्य योजनां प्रभावितं कर्तुं शक्नोति, तस्मात् मूलवायुयानस्य मालवाहकमार्गे परिवर्तनं भवति, परिवहनव्ययः समयः च वर्धते

तस्मिन् एव काले क्षेत्रीयसङ्घर्षाः सुरक्षाजोखिमान् जनयितुं शक्नुवन्ति, येन विमानसेवाः मालसुरक्षानिरीक्षणे अधिकसम्पदां ऊर्जां च निवेशयन्ति । मालस्य सुरक्षितपरिवहनं सुनिश्चित्य विमानसेवाः सुरक्षानिरीक्षणपरिपाटनानि सुदृढां कर्तुं शक्नुवन्ति तथा च अधिक उन्नतपरिचयसाधनं प्रौद्योगिकी च स्वीकुर्वन्ति, येन निःसंदेहं परिचालनव्ययस्य वृद्धिः भविष्यति। अपि च, सुरक्षानिरीक्षणप्रक्रियायाः विस्तारेण मालवाहने विलम्बः भवितुम् अर्हति, येन मालस्य समयसापेक्षता, आपूर्तिशृङ्खलायाः स्थिरता च प्रभाविता भवति

अपरपक्षे इजरायल्-देशस्य परिस्थितौ परिवर्तनेन वैश्विक-ऊर्जा-विपण्ये अपि प्रभावः भविष्यति । तैलस्य मूल्येषु उतार-चढावः विमानयानमालवाहनस्य व्ययस्य परोक्षरूपेण प्रभावं कर्तुं शक्नोति । यदा तैलस्य मूल्यं वर्धते तदा विमानसेवानां ईंधनस्य मूल्यं वर्धते लाभप्रदतां निर्वाहयितुम् ते मालवाहनमूल्यानि समायोजयितुं वा ईंधनस्य उपभोगं न्यूनीकर्तुं मार्गान् अनुकूलितुं वा शक्नुवन्ति ।

आर्थिकस्तरस्य उच्चप्रौद्योगिकी-उद्योगे इजरायल्-देशः महत्त्वपूर्णः खिलाडी अस्ति । स्थितिः अस्थिरता उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् उत्पादनं निर्यातं च प्रभावितं कर्तुं शक्नोति, यस्य प्रभावः क्रमेण एतेषु उत्पादेषु अवलम्बितस्य विमानपरिवहनमालवाहकव्यापारे भविष्यति यथा, इलेक्ट्रॉनिकसाधनानाम्, चिकित्सासाधनानाञ्च उच्चमूल्यवर्धितमालवस्तूनाम् परिवहनस्य परिमाणं न्यूनीकर्तुं शक्यते, यस्य परिणामेण विमानपरिवहनकम्पनीनां राजस्वस्य न्यूनता भवितुम् अर्हति

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनस्य प्रभावः विमानयानमालवाहने अपि भविष्यति । यदि इजरायलस्य अन्यदेशानां च मध्ये तनावस्य कारणेन व्यापारसम्बन्धाः प्रतिबन्धिताः भवन्ति तर्हि तत्सम्बद्धाः मालवाहनकार्यक्रमाः अपि अत्र सम्मिलिताः भविष्यन्ति। व्यापारप्रतिबन्धाः, शुल्कसमायोजनं च इत्यादयः नीतिपरिपाटाः मालस्य आयातनिर्यातप्रकारं परिवर्तयितुं शक्नुवन्ति तथा च विमानयानस्य मालवाहनस्य च विपण्यमाङ्गं व्यावसायिकविन्यासं च प्रभावितं कर्तुं शक्नुवन्ति।

सारांशतः यद्यपि विमानयानस्य मालवस्तु इजरायलस्य स्थितिः च भिन्नक्षेत्रेषु विषयाः इव भासन्ते तथापि तेषां परस्परसम्बन्धः जटिलः अस्ति । एतेषां सम्बन्धानां अवगमनं सम्भाव्यचुनौत्यस्य पूर्वानुमानं कर्तुं प्रतिक्रियां दातुं च विमानपरिवहनमालस्य स्थिरं स्थायिविकासं सुनिश्चित्य च महत् महत्त्वपूर्णम् अस्ति