समाचारं
समाचारं
Home> Industry News> पश्चिमप्रशान्तसागरं गच्छन्तस्य अमेरिकीविमानवाहकस्य वायुमालस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीयव्यापारः, रसदपरिवहनं च निकटतया सम्बद्धम् अस्ति, तस्मिन् विमानमालस्य, एकः कुशलः परिवहनविधिः इति रूपेण, महत्त्वपूर्णां भूमिकां निर्वहति अमेरिकी-नौसेनायाः कार्याणि प्रायः न केवलं सैन्य-रणनीत्याः प्रतिबिम्बं भवन्ति, अपितु विमान-माल-सहितं आर्थिकक्षेत्रे अपि प्रभावं कुर्वन्ति ।
सर्वप्रथमं सैन्यरणनीतिकदृष्ट्या यूएसएस लिङ्कन् विमानवाहकयुद्धसमूहः तथाकथितं "शक्तिशून्यतां" पूरयितुं एशिया-प्रशान्तसागरे मित्रराष्ट्रानां उत्साहवर्धनस्य च अभिप्रायेन पश्चिमप्रशान्तसागरं गतः एतादृशस्य सैन्यबलस्य परिनियोजनेन क्षेत्रीयस्थिरतां स्थितिः च प्रभाविता भविष्यति, तस्मात् व्यापारं आर्थिकक्रियाकलापं च परोक्षरूपेण प्रभावितं भविष्यति । यदा क्षेत्रीयतनावः उत्पद्यते तदा व्यापारः प्रतिबन्धितः भवितुम् अर्हति, मालवाहनस्य सुरक्षा, समयसापेक्षता च आव्हानानां सामनां कर्तुं शक्नोति । विमानमालस्य कृते अस्य अर्थः मार्गसमायोजनं, परिवहनव्ययस्य वर्धनं, वर्धमानजोखिमः च ।
द्वितीयं, आर्थिकदृष्ट्या वायुमालस्य विकासः क्षेत्रीय-अर्थव्यवस्थायाः समृद्ध्या सह निकटतया सम्बद्धः अस्ति । पश्चिमप्रशान्तप्रशान्तक्षेत्रं विश्वस्य महत्त्वपूर्णः आर्थिकवृद्धिप्रदेशः अस्ति, यत्र अनेकाः निर्माणाधाराः, व्यापारकेन्द्राणि च सन्ति । अमेरिकीसैन्यकार्याणि क्षेत्रस्य आर्थिकविकासाय अनिश्चिततां जनयितुं शक्नुवन्ति, तस्मात् वायुमालवाहनस्य माङ्गं, विपण्यसंरचना च प्रभाविता भवति । यदि क्षेत्रीय अर्थव्यवस्था अस्थिरतायाः आहतः भवति तर्हि कम्पनयः उत्पादनं विक्रयं च न्यूनीकर्तुं शक्नुवन्ति, तदनुसारं विमानमालस्य माङ्गल्यं न्यूनीभवति । प्रत्युत यदि प्रदेशः स्थिरतां समृद्धिं च स्थापयितुं शक्नोति तर्हि विमानमालव्यापारस्य निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति ।
अपि च नीतिदृष्ट्या अमेरिकीसर्वकारस्य सैन्यकार्याणि प्रायः आर्थिकव्यापारनीतिसमायोजनस्य श्रृङ्खलायाः सह भवन्ति एतासां नीतयः वायुमालवाहक-उद्योगस्य नियमनं, शुल्कं, अनुदानं च अन्येषु पक्षेषु प्रभावं कर्तुं शक्नुवन्ति । यथा, अन्तर्राष्ट्रीयविपण्ये घरेलुवायुमालवाहककम्पनीनां प्रतिस्पर्धायाः समर्थनार्थं सर्वकारः प्रासंगिकसमर्थननीतीः प्रवर्तयितुं शक्नोति;
तदतिरिक्तं वायुमालस्य विकासाय प्रौद्योगिकी नवीनता अपि प्रमुखं कारकम् अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा वायुमालवाहनः मालवाहनस्य अनुसरणं, गोदामप्रबन्धनं, ऊर्जासंरक्षणं, उत्सर्जननिवृत्तिः च इत्यत्र नूतनाः सफलताः निरन्तरं कुर्वन्ति परन्तु सैन्यकार्यक्रमेषु संसाधनानाम् पुनर्विनियोगः भवितुम् अर्हति तथा च वायुमालवाहकक्षेत्रे प्रौद्योगिकीसंशोधनविकासनिवेशयोः निश्चितः प्रभावः भवितुम् अर्हति तस्मिन् एव काले सैन्यप्रौद्योगिक्याः विकासेन वायुमालवाहनस्य कृते नूतनाः अनुप्रयोगाः अवसराः च आनेतुं शक्यन्ते, यथा सैन्यक्षेत्रे संचारप्रौद्योगिक्याः उपयोगः, मालवाहनस्य कार्यक्षमतायाः सुरक्षायाश्च उन्नयनार्थं
सारांशतः यद्यपि पश्चिमप्रशान्तसागरं प्रति गच्छन्तस्य यूएसएस लिङ्कन् विमानवाहकयुद्धसमूहस्य घटना सैन्यवर्गस्य इव दृश्यते तथापि वस्तुतः तस्य वायुमालवाहकउद्योगेन सह बहवः सम्भाव्यसम्बन्धाः सन्ति भविष्ये उत्पद्यमानानां विविधपरिवर्तनानां, आव्हानानां च सामना कर्तुं अस्माभिः एतान् सम्बन्धान् व्यापकदृष्ट्या अवगन्तुं आवश्यकम्।