सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वैश्विकव्यापारस्य दृष्ट्या रसदस्य परिवहनस्य च विविधता

वैश्विकव्यापारस्य दृष्ट्या रसदस्य परिवहनस्य च विविधता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थलपरिवहनार्थं व्यस्तमार्गात् आरभ्य समुद्रयानार्थं विशालमालवाहकवाहनानि यावत्, रेलयानयानार्थं दीर्घपङ्क्तयः यावत् तेषां संयुक्तरूपेण विशालं रसदजालं निर्मितम् अस्ति परन्तु एकः परिवहनविधिः अस्ति यस्य केषुचित् पक्षेषु तुल्यकालिकरूपेण विशिष्टः चेदपि अपूरणीयः महत्त्वम् अस्ति, सः च विमानयानम्

आधुनिकरसदव्यवस्थायां वायुयानव्यवस्था उच्चदक्षतायाः वेगस्य च कारणेन विशिष्टा अस्ति । अल्पकाले एव दूरस्थगन्तव्यस्थानेषु मालस्य वितरणं कर्तुं शक्नोति, येन रसदस्य समयसापेक्षतायां महती उन्नतिः भवति । तेषां उच्चमूल्यानां, नाशवन्तानाम् अथवा तात्कालिकरूपेण आवश्यकानां वस्तूनाम् कृते विमानयानं निःसंदेहं प्रथमः विकल्पः अस्ति ।

नवीनाः उत्पादाः उदाहरणरूपेण गृह्यताम्, यथा नवीनाः समुद्रीभोजनाः, सुकुमारपुष्पाणि च । एतेषां मालानाम् समयस्य पर्यावरणस्य च स्थितिः अत्यन्तं उच्चा आवश्यकता भवति । विमानयानस्य माध्यमेन तेषां उत्पत्तिस्थानात् अल्पतमसमये विपण्यं प्रति परिवहनं कर्तुं शक्यते, येन उपभोक्तृमागधां पूरयितुं तेषां गुणवत्ता, ताजगी च सुनिश्चिता भवति

इलेक्ट्रॉनिक्स-क्षेत्रे विमानयानस्य अपि प्रमुखा भूमिका अस्ति । अद्यतनस्य इलेक्ट्रॉनिक-उत्पादानाम् अद्यतनीकरणं द्रुतगत्या भवति, विपण्य-प्रतिस्पर्धा च तीव्रा भवति । नूतन-उत्पादैः सह प्रथमं विपण्यं भवितुं प्रायः महत् व्यापार-लाभान् आनेतुं शक्नोति । विमानयानं विश्वस्य सर्वेषु भागेषु नवविकसितानि इलेक्ट्रॉनिक-उत्पादानाम् शीघ्रं वितरणं कर्तुं शक्नोति, येन कम्पनयः विपण्य-प्रतियोगितायां अवसरान् ग्रहीतुं शक्नुवन्ति ।

तत्सह, चिकित्सा-उद्योगाय विमानयानस्य अपि महत् महत्त्वम् अस्ति । केचन आपत्कालीनचिकित्सासामग्रीः यथा टीकाः, आपत्कालीनौषधानि इत्यादयः शीघ्रमेव आवश्यकतावशात् क्षेत्रेषु परिवहनस्य आवश्यकता वर्तते । विमानयानस्य कार्यक्षमता महत्त्वपूर्णक्षणेषु जीवनस्य रक्षणं कर्तुं शक्नोति, जनस्वास्थ्यस्य रक्षणं च कर्तुं शक्नोति।

परन्तु विमानयानं तस्य आव्हानानि विना नास्ति । अस्य उच्चव्ययः अस्य व्यापकप्रयोगं सीमितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । अन्येभ्यः परिवहनविधेभ्यः अपेक्षया प्रायः वायुयानयानं बहु महत्तरं भवति । केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् एषः उत्तमः विकल्पः न भवेत् ।

तदतिरिक्तं विमानयानक्षमता तुल्यकालिकरूपेण सीमितम् अस्ति । विमानानाम् मालवाहनक्षमता मालवाहकानाम्, रेलयानानां च अपेक्षया बहु लघु भवति । बृहत्-प्रमाणेन मालवाहन-आवश्यकतानां प्रतिक्रियारूपेण अपर्याप्त-परिवहन-क्षमता भवितुम् अर्हति ।

एतेषां आव्हानानां अभावेऽपि विमानयानस्य विकासः, सुधारः च निरन्तरं भवति यतः प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति, विपण्यमागधाः च परिवर्तन्ते । यथा, नूतनविमानानाम् विकासेन, उपयोगेन च ईंधनस्य दक्षतायां सुधारः अभवत्, परिचालनव्ययस्य न्यूनता च अभवत् । तस्मिन् एव काले रसदकम्पनयः परिवहनयोजनानां अनुकूलनं निरन्तरं कुर्वन्ति, विमानयानस्य कार्यक्षमतां च सुधारयन्ति ।

सामान्यतया आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानयानस्य केषाञ्चन आव्हानानां सामना भवति, परन्तु तस्य अद्वितीयलाभैः सह विशिष्टक्षेत्रेषु, विपण्यआवश्यकतासु च अपूरणीयभूमिकां निर्वहति भविष्ये प्रौद्योगिकी-नवीनीकरणेन, विपण्य-विकासेन च विमानयानस्य दक्षतायां प्रतिस्पर्धायां च अधिकं सुधारः भविष्यति, वैश्विकव्यापारे आर्थिकविकासे च अधिकं योगदानं दास्यति इति अपेक्षा अस्ति