समाचारं
समाचारं
Home> Industry News> मम देशस्य विदेशव्यापारस्य वृद्धेः पृष्ठतः परिवहनशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानं द्रुतं समयसापेक्षं च भवति । विपण्यमागधायाः द्रुतप्रतिक्रियायै आधुनिकव्यापारस्य आवश्यकतां पूरयित्वा अल्पकाले एव गन्तव्यस्थानं प्रति मालवितरणं कर्तुं शक्नोति । विशेषतः केषाञ्चन उच्चमूल्यवर्धितानां, तत्कालीनानाम् आवश्यकतानां च वस्तूनाम् परिवहने विमानयानस्य लाभाः अधिकाः स्पष्टाः सन्ति । यथा, इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-उपकरणं च इत्यादीनि काल-संवेदनशील-वस्तूनि व्यापार-अवकाशान् ग्रहीतुं विमानयान-माध्यमेन शीघ्रमेव विपण्यां स्थापयितुं शक्यन्ते
अन्तर्राष्ट्रीयविपण्यविस्तारस्य दृष्ट्या विमानयानेन चीनदेशस्य उद्यमानाम् कृते व्यापकं विकासस्थानं उद्घाटितम् अस्ति । एतत् कम्पनीभ्यः विश्वे भागिनैः सह अधिकसुलभतया व्यापारं कर्तुं समर्थयति, सीमापारं ई-वाणिज्यम् इत्यादीनां नूतनव्यापारप्रतिमानानाम् उदयं च प्रवर्धयति । विमानयानस्य माध्यमेन मम देशस्य विशेषोत्पादाः अन्तर्राष्ट्रीयविपण्ये शीघ्रं प्रवेशं कर्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयविपण्ये मम देशस्य उत्पादानाम् प्रतिस्पर्धा वर्धते।
तदतिरिक्तं विमानयानस्य विकासेन सम्बन्धित-उद्योगानाम् उन्नयनं नवीनीकरणं च प्रेरितम् अस्ति । विमानयानस्य आवश्यकतानुसारं अनुकूलतायै रसदकम्पनयः स्वसेवागुणवत्तां तकनीकीस्तरं च निरन्तरं सुधारयन्ति, उन्नतरसदप्रबन्धनप्रणालीं स्वीकुर्वन्ति, मालस्य परिवहनदक्षतायां सुरक्षायां च सुधारं कुर्वन्ति तस्मिन् एव काले विमानयान-उद्योगस्य विकासेन विमाननिर्माण-उद्योगस्य प्रगतिः अपि प्रवर्धिता अस्ति तथा च मम देशस्य प्रौद्योगिकी-अनुसन्धानं विकासं च विमाननिर्माणं, अनुरक्षणं, अन्येषु क्षेत्रेषु नवीनतां च प्रवर्धितम् |.
परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति । उच्चपरिवहनव्ययः अस्य व्यापकप्रयोगं प्रतिबन्धयन् महत्त्वपूर्णः कारकः अस्ति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, बृहत्प्रमाणेन मालवाहनस्य संचालनाय अपर्याप्तं भवितुम् अर्हति । एतासां समस्यानां निवारणाय विमानयानसञ्चालनप्रतिरूपस्य अधिकं अनुकूलनं, व्ययस्य न्यूनीकरणं, परिवहनक्षमतां च वर्धयितुं आवश्यकम्
संक्षेपेण यद्यपि मम देशस्य विदेशव्यापारवृद्धेः विषये प्रतिवेदनेषु विमानयानस्य प्रत्यक्षं उल्लेखः न भवति तथापि पर्दापृष्ठे मौनेन महत्त्वपूर्णां भूमिकां निर्वहति |. प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, विपण्यस्य निरन्तरविकासेन च मम देशस्य विदेशव्यापारे विमानयानस्य अधिका महत्त्वपूर्णा भूमिका भविष्यति, अस्माकं अर्थव्यवस्थायाः निरन्तरवृद्धौ च योगदानं भविष्यति इति विश्वासः अस्ति |.