सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> "रसददृष्ट्या आधुनिकपरिवहनप्रतिरूपस्य परीक्षणम् : वायुमालस्य भूमिका सम्भावना च"

"रसददृष्टिकोणात् आधुनिकपरिवहनपरिदृश्यस्य परीक्षणम्: वायुमालस्य भूमिका तथा सम्भावना"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य स्पष्टाः लाभाः सन्ति । प्रथमं वेगः तस्य बृहत्तमः विक्रयबिन्दुः अस्ति । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः खाद्यानि, उच्चमूल्यकविद्युत्पदार्थाः इत्यादयः, तेषां कृते विमानयानव्यवस्था सुनिश्चितं कर्तुं शक्नोति यत् ते अल्पतमसमये एव स्वगन्तव्यस्थानं प्राप्नुवन्ति, अतः वस्तुनां ताजगीं मूल्यं च निर्वाह्यते द्वितीयं, वायुमालः भौगोलिकबाधाः अतिक्रम्य दीर्घदूरेषु द्रुतयानं प्राप्तुं शक्नोति । अन्तर्राष्ट्रीयव्यापारे एतत् विशेषता कम्पनीभ्यः वैश्विकविपण्यमागधायां परिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं, विपण्यप्रतिस्पर्धासु सुधारं कर्तुं च समर्थयति ।

तथापि वायुमालः दोषरहितः नास्ति । अधिकं व्ययः तस्य स्पष्टः दोषः अस्ति। अन्येभ्यः परिवहनविधेभ्यः अपेक्षया प्रायः वायुमालवाहनं महत्तरं भवति, यत् केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् सीमा भवितुम् अर्हति । तदतिरिक्तं सीमितक्षमता अपि एकः विषयः अस्ति । विशेषतः शिखरकालेषु वायुमालवाहनक्षमता विपण्यमागधां पूरयितुं न शक्नोति, यस्य परिणामेण मालवाहनस्य पश्चात्तापः विलम्बः च भवति ।

वायुमालस्य सीमां अतिक्रम्य तस्य लाभस्य पूर्णं क्रीडां दातुं उद्योगेन नवीनतानां अनुकूलनानां च श्रृङ्खला कृता अस्ति यथा, अधिक उन्नतमालवाहकविमानप्रौद्योगिकीम् अङ्गीकृत्य मालवाहकक्षमता, ईंधनदक्षता च वर्धयितुं शक्यते, परिचालनव्ययः च न्यूनीकर्तुं शक्यते तस्मिन् एव काले अस्माभिः बहुविधपरिवहनप्रतिरूपं विकसितव्यं यत् वायुमालवाहनस्य जैविकरूपेण रेलमार्गः, राजमार्गः इत्यादिभिः परिवहनविधैः सह संयोजनं कृत्वा पूरकलाभान् प्राप्तुं शक्यते। तदतिरिक्तं रसदकम्पनयः निरन्तरं स्वस्य सूचनाकरणस्तरस्य सुधारं कुर्वन्ति तथा च वायुमालसंसाधनानाम् उत्तमयोजनाय आवंटनाय च आपूर्तिशृङ्खलानां दृश्यतां पूर्वानुमानं च वर्धयन्ति।

वैश्विकदृष्ट्या वायुमालविपणनस्य विकासः केचन महत्त्वपूर्णाः प्रवृत्तयः दर्शयति । एकतः ई-वाणिज्यस्य प्रफुल्लितविकासेन सह उपभोक्तृणां द्रुतवितरणस्य माङ्गल्यं वर्धते, यत् द्रुतवितरणक्षेत्रे वायुमालस्य अनुप्रयोगं प्रवर्धयति अपरपक्षे उदयमानानाम् अर्थव्यवस्थानां उदयेन अधिकाः व्यापारस्य अवसराः आगताः, अन्तर्राष्ट्रीयरसदव्यवस्थायां विमानमालस्य महत्त्वं च प्रवर्धितम्

चीनदेशे विमानमालविपणस्य अपि तीव्रगत्या विकासः भवति । घरेलु उपभोक्तृविपण्यस्य उन्नयनेन, विनिर्माण-उद्योगस्य परिवर्तनेन, उन्नयनेन च कुशल-रसद-व्यवस्थायाः माङ्गलिका दिने दिने वर्धमाना अस्ति तस्मिन् एव काले विमानमालवाहनमूलसंरचनानिर्माणं औद्योगिकविकासं च प्रवर्धयितुं सर्वकारेण समर्थननीतीनां श्रृङ्खला अपि प्रवर्तिता अस्ति । यथा, अधिकानि वायुमालवाहककेन्द्राणि निर्मायताम्, मार्गजालस्य उन्नतिं कुर्वन्तु, अन्तर्राष्ट्रीयवायुमालवाहनेन सह सम्पर्कं सुदृढं कुर्वन्तु च ।

परन्तु चीनदेशस्य विमानमालवाहक-उद्योगे अद्यापि केचन आव्हानाः सन्ति । यथा, विकसितदेशैः सह तुलने मम देशस्य विमानमालवाहक उद्यमानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धायां अद्यापि सुधारस्य आवश्यकता वर्तते, तथा च मार्गसंसाधनेषु, परिचालनप्रबन्धने इत्यादिषु अन्तरालाः सन्ति तदतिरिक्तं वर्धमानव्यापारस्य आवश्यकतानां अनुकूलतायै विमानस्थानकस्य मालवाहकसुविधासु सेवास्तरयोः अपि अधिकं सुधारस्य आवश्यकता वर्तते ।

भविष्यं दृष्ट्वा वैश्विकरसदपरिदृश्ये वायुमालस्य महती भूमिका अधिका भविष्यति। प्रौद्योगिक्याः निरन्तर-उन्नयनेन, विपण्यस्य निरन्तर-विकासेन च अस्माकं विश्वासस्य कारणं वर्तते यत् वायु-माल-वाहनः निरन्तरं नवीनतां विकासं च करिष्यति, येन आर्थिक-वृद्धौ सामाजिक-प्रगतेः च अधिकं योगदानं भविष्यति |.

संक्षेपेण, आधुनिकरसदपरिवहनस्य महत्त्वपूर्णभागत्वेन वायुमालस्य अद्वितीयलाभाः, आव्हानानि च सन्ति । भविष्यस्य विकासे अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातुं, कठिनतानां निवारणं कर्तुं, वायुमालवाहक-उद्योगस्य स्थायि-स्वस्थ-विकासस्य प्रवर्धनं च आवश्यकम् |.