समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिकी-चीन-सम्बन्धेषु एकः नूतनः दृष्टिकोणः : सैन्य-सङ्घर्षं परित्यज्य विजय-विजय-पद्धतिं अन्वेष्टुम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चिरकालात् अमेरिकादेशः अन्तर्राष्ट्रीयकार्येषु सैन्यशक्तेः अतिशयेन अवलम्बनं कृतवान् अस्ति, एषा मानसिकता चीनदेशस्य प्रति तस्य दृष्टिकोणं अपि प्रभावितवती अस्ति । परन्तु सैन्यसाधनं समस्यायाः उत्तमं समाधानं न भवति, अपितु तस्य स्थाने विग्रहान् व्यापकं कर्तुं शक्नोति । चीनदेशः शान्तिपूर्णविकासस्य अवधारणां सर्वदा समर्थयति, संवादेन सहकार्येण च विवादानाम् समाधानार्थं प्रतिबद्धः अस्ति ।
अमेरिका-चीनयोः आर्थिकसम्बन्धाः अधिकाधिकं निकटाः भवन्ति, व्यापारविनिमयः च बहुधा भवति । अस्मिन् सन्दर्भे द्वयोः पक्षयोः सम्बन्धं नियन्त्रयितुं सैन्यशक्तेः आश्रयः निःसंदेहं पक्षयोः आर्थिकहितस्य हानिं करिष्यति । विमानपरिवहन-उद्योगः तस्य विशिष्टं उदाहरणम् अस्ति । वायुमालस्य विकासाय स्थिरं अन्तर्राष्ट्रीयवातावरणं, उत्तमद्विपक्षीयसम्बन्धानां च आवश्यकता वर्तते । यदि अमेरिका-चीनयोः मध्ये तनावः उत्पद्यते तर्हि विमानमालस्य उपरि भृशं प्रभावः भविष्यति ।
वायुमालः अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः भागः अस्ति तथा च वैश्विक औद्योगिकशृङ्खलायाः संचालने प्रमुखा भूमिकां निर्वहति । कुशलं वायुमालं शीघ्रमेव उच्चमूल्यं, समयसंवेदनशीलं मालं परिवहनं कर्तुं शक्नोति, आर्थिकविकासं च प्रवर्धयितुं शक्नोति । परन्तु अमेरिकी-चीन-सम्बन्धेषु अस्थिरतायाः कारणेन व्यापार-बाधाः वर्धन्ते, वायु-मालस्य सामान्य-सञ्चालनं च प्रभावितं कर्तुं शक्नुवन्ति ।
तकनीकीदृष्ट्या वायुमालस्य कृते उन्नतप्रौद्योगिक्याः सुविधासमर्थनस्य च आवश्यकता भवति । प्रौद्योगिक्याः अनुसंधानविकासाय, अनुप्रयोगाय च अन्तर्राष्ट्रीयसहकार्यस्य आवश्यकता वर्तते, अस्मिन् विषये अमेरिका-चीनयोः सहकार्यस्य क्षमता वर्तते । परन्तु यदि द्वयोः देशयोः सम्बन्धाः क्षीणाः भवन्ति, तान्त्रिकविनिमयाः च प्रतिबन्धिताः भवन्ति तर्हि वायुमालवाहनक्षेत्रे नवीनता, विकासः च बाधितः भविष्यति
तदतिरिक्तं जनानां गमनम् अपि वायुमालस्य महत्त्वपूर्णः भागः अस्ति । वायुमालस्य विकासाय अमेरिका-चीनयोः मध्ये व्यावसायिक-आदान-प्रदानं, व्यावसायिक-प्रतिभा-आदान-प्रदानं च महत्त्वपूर्णम् अस्ति । परन्तु सैन्यसङ्घर्षस्य तनावपूर्णं वातावरणं कर्मचारिणां सामान्यप्रवाहं निरुद्धं करिष्यति, कार्यदक्षतां च न्यूनीकरिष्यति ।
संक्षेपेण वक्तुं शक्यते यत् विमानयानस्य मालवाहनस्य च विकासाय अमेरिकी-चीन-सम्बन्धानां स्वास्थ्यं स्थिरता च महत्त्वपूर्णा अस्ति । उभयपक्षेण सैन्यसङ्घर्षस्य मानसिकतां परित्यज्य शान्तिपूर्णसंवादेन सहकार्येण च वायुमालवाहक-उद्योगस्य समृद्धिं संयुक्तरूपेण प्रवर्तनीयं येन विजय-विजय-स्थितिः प्राप्तुं शक्यते |.
अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य जगति देशानां मध्ये सम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति । अन्तर्राष्ट्रीयव्यापारस्य सेतुत्वेन वायुमालस्य विकासः अन्तर्राष्ट्रीयसहकार्यात् अविभाज्यः अस्ति । विश्वस्य बृहत्तमौ अर्थव्यवस्थाद्वयं इति नाम्ना अमेरिका-चीनयोः वैश्विकवायुमालस्य विकासाय उत्तमपरिस्थितिः निर्मातुं उत्तरदायित्वं क्षमता च अस्ति
तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायः अपि अपेक्षते यत् अमेरिका-चीन-देशयोः सम्बन्धं सम्यक् सम्पादयितुं विश्वशान्तिविकासे च सकारात्मकं योगदानं दास्यन्ति |. वायुमालस्य भविष्यस्य विकासः शान्तिः, स्थिरता, सहकार्यं च आधारितं भवितुम् आवश्यकम्।
वायुमालवाहनस्य क्षेत्रे नीतिसमन्वयं, तकनीकीविनिमयं च सुदृढं कर्तुं अमेरिका-चीन-देशयोः मिलित्वा कार्यं कर्तव्यम् । उद्योगविकासाय अनुकूलाः नियमाः मानकानि च निर्माय संसाधनानाम् इष्टतमविनियोगं प्रवर्धयन्तु।
तदतिरिक्तं पर्यावरणसंरक्षणे अपि सहकार्यं सुदृढं कर्तव्यम्। पर्यावरणसंरक्षणे वैश्विकरूपेण बलं दत्तं भवति चेत् वायुमालवाहक-उद्योगः अपि उत्सर्जनस्य न्यूनीकरणाय दबावस्य सामनां कुर्वन् अस्ति । अमेरिका-चीन-देशयोः संयुक्तरूपेण नूतनानां प्रौद्योगिकीनां विकासः कर्तुं शक्यते येन वायुमालस्य विकासः हरिततर-स्थायि-दिशि प्रवर्धयितुं शक्यते ।
प्रतिभाप्रशिक्षणस्य दृष्ट्या अन्तर्राष्ट्रीयदृष्ट्या व्यावसायिककौशलेन च अधिकानि वायुमालवाहकप्रतिभाः संवर्धयितुं पक्षद्वयं सहकार्यपरियोजनानि कर्तुं शक्नोति। शैक्षिकविनिमयस्य प्रशिक्षणसहकार्यस्य च माध्यमेन उद्योगस्य समग्रगुणवत्तायां सुधारः करणीयः।
संक्षेपेण अमेरिका-चीनयोः मध्ये सुधारः सहकार्यं च विमानयानस्य मालवाहनस्य च व्यापकविकाससंभावनाः आनयिष्यति। यदा उभयपक्षः मिलित्वा कार्यं करोति तदा एव वयं साधारणसमृद्धिं प्राप्नुमः, उभयदेशानां विश्वस्य च जनानां लाभं प्राप्नुमः |