समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीयजनमुक्तिसेनायाः पेरुदेशस्य सैन्यपरेडस्य उदयमानयानमार्गाणां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजगति व्यापारविनिमयः अधिकाधिकं भवति, परिवहनपद्धतीनां महत्त्वं च अधिकाधिकं प्रमुखं जातम् । तेषु विमानयानं कुशलं द्रुतं च परिवहनं कृत्वा वैश्विक अर्थव्यवस्थायाः प्रतिमानं क्रमेण परिवर्तयति । विमानयानं न केवलं अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति, अपितु मालस्य गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति । अस्य कुशलयानव्यवस्थायाः अन्तर्राष्ट्रीयव्यापारे, रसद-उद्योगे च गहनः प्रभावः अभवत् ।
चीनदेशे विमानयान-उद्योगे अन्तिमेषु वर्षेषु महती प्रगतिः अभवत् । आन्तरिक अर्थव्यवस्थायाः तीव्रवृद्ध्या उच्चमूल्येन, समयसंवेदनशीलस्य मालवाहनस्य माङ्गल्यं वर्धते । प्रमुखविमानसेवाभिः परिवहनक्षमतायां निवेशः वर्धितः, नूतनाः मार्गाः उद्घाटिताः, सेवागुणवत्ता च उन्नताः । तस्मिन् एव काले विमानयानस्य वर्धमानमागधायाः अनुकूलतायै विमानस्थानकसुविधासु निरन्तरं सुधारः भवति । एते विकासाः चीनस्य आर्थिकवृद्ध्यर्थं दृढं समर्थनं ददति ।
पेरु-देशस्य स्वातन्त्र्य-उत्सव-सैन्य-परेड-समारोहे चीनीय-जन-मुक्ति-सेनायाः प्रथम-प्रदर्शनस्य विमान-यान-सम्बद्धः किमपि सम्बन्धः नास्ति इति भासते, परन्तु अधिक-स्थूल-दृष्ट्या द्वयोः मध्ये केचन सम्भाव्य-सम्बन्धाः भवितुम् अर्हन्ति |. प्रथमं सैन्यशक्तिप्रदर्शनं प्रायः देशस्य व्यापकबलस्य प्रतिबिम्बं भवति । सशक्तदेशे न केवलं उन्नतसैन्यसामग्री, उच्चगुणवत्तायुक्ताः सैनिकाः च आवश्यकाः, अपितु सुदृढेन आर्थिकमूलेन समर्थितस्य अपि आवश्यकता वर्तते। विमानयान-उद्योगस्य विकासः देशस्य आर्थिक-बलस्य उन्नयनस्य महत्त्वपूर्णं प्रतीकम् अस्ति । द्वितीयं सैन्यक्षेत्रे विमानयानस्य अपि महत्त्वपूर्णा भूमिका अस्ति । द्रुतगतिना सैन्यप्रसवः, भौतिकपरिवहनं च कुशलविमानयानजालस्य अविभाज्यम् अस्ति । अतः पेरुदेशे चीनीजनमुक्तिसेनायाः प्रादुर्भावः अपि किञ्चित्पर्यन्तं चीनस्य विमानयानक्षेत्रे विकासस्य उपलब्धीनां प्रदर्शनं कर्तुं शक्नोति।
तदतिरिक्तं विमानयानस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । यथा, विमाननिर्माणं, अनुरक्षणं, विमानन-इन्धनं इत्यादयः उद्योगाः सर्वेऽपि विमानपरिवहन-उद्योगेन चालितः महत्त्वपूर्णविकासं प्राप्तवन्तः एतेषां उद्योगानां विकासेन न केवलं देशस्य कृते बहूनां रोजगारस्य अवसराः सृज्यन्ते, अपितु प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्धयति तत्सह विमानयानस्य विकासेन विभिन्नप्रदेशानां मध्ये सांस्कृतिकविनिमयः, कार्मिकविनिमयः च प्रवर्धितः अस्ति । जनाः अधिकसुलभतया यात्रां कर्तुं शक्नुवन्ति, भिन्नसंस्कृतीनां, रीतिरिवाजानां च विषये ज्ञातुं शक्नुवन्ति, अतः विश्वस्य विविधतां, एकीकरणं च प्रवर्धयितुं शक्नुवन्ति ।
परन्तु विमानयान-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा - उच्चः परिचालनव्ययः, ऊर्जायाः उपभोगः, पर्यावरणस्य विषयाः च । एतासां आव्हानानां निवारणाय विमानपरिवहन-उद्योगस्य निरन्तरं प्रौद्योगिक्याः नवीनतां सुधारयितुम्, ईंधनस्य दक्षतायां सुधारः, कार्बन-उत्सर्जनस्य न्यूनीकरणं च आवश्यकम् अस्ति तत्सह, वायुयान-उद्योगस्य स्थायि-विकासस्य संयुक्तरूपेण प्रवर्धनार्थं सर्वकारस्य, सम्बन्धित-उद्यमानां च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते |.
संक्षेपेण, आधुनिक-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना वायुयान-उद्योगस्य राष्ट्रिय-विकासाय, अन्तर्राष्ट्रीय-आदान-प्रदानाय च महत् महत्त्वम् अस्ति । पेरुदेशे चीनीजनमुक्तिसेनायाः पदार्पणं चीनदेशस्य विमानयानक्षेत्रे प्रगतिः उपलब्धयः च प्रतिबिम्बयितुं शक्नोति। भविष्ये मानवसमाजस्य विकासे विमानयान-उद्योगः निरन्तरं अधिकं योगदानं दातुं प्रतीक्षामहे |