सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकनध्वजक्रयणकानूनस्य पृष्ठतः व्यापारपरिवहनविषये विचाराः

अमेरिकीध्वजक्रयणकानूनस्य पृष्ठतः व्यापारपरिवहनविचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, व्यापारदृष्ट्या अयं विधेयकः अमेरिकीदेशस्य घरेलुनिर्माणस्य प्रति संरक्षणवादीप्रवृत्तयः प्रतिबिम्बयति । आन्तरिक-उद्योगानाम् समर्थनं, विदेश-आयातस्य, विशेषतः चीन-देशात् अमेरिकन-ध्वजानां बृहत्-आयातस्य च उपरि निर्भरतां न्यूनीकर्तुं च अस्य उद्देश्यम् अस्ति । एतादृशाः व्यापारसंरक्षणपरिपाटाः अन्तर्राष्ट्रीयव्यापारस्य संतुलनं न्याय्यं च किञ्चित्पर्यन्तं प्रभावितं करिष्यन्ति।

परिवहनक्षेत्रे अमेरिकादेशः विदेशेभ्यः अमेरिकनध्वजानां बृहत् परिमाणेन आयातं करोति, यस्य अर्थः अस्ति यत् परिवहनस्य बहुसंख्यायाः आवश्यकताः सन्ति । इदानीं यदा विधेयकेन घरेलुक्रयणं प्रति परिवर्तनस्य आवश्यकता वर्तते तदा परिवहनमार्गेषु, स्केलेषु च प्रमुखाः परिवर्तनाः भवितुम् अर्हन्ति । पूर्वं अन्तर्राष्ट्रीययानस्य उत्तरदायी रसदकम्पनयः व्यावसायिकसमायोजनस्य सामनां कर्तुं शक्नुवन्ति, यदा तु घरेलुपरिवहनकम्पनयः नूतनावकाशान् प्रवर्तयितुं शक्नुवन्ति

अग्रे चिन्तनेन अस्य विधेयकस्य प्रभावः केवलं व्यापार-परिवहन-उद्योगे एव सीमितः नास्ति । घरेलुनिर्माण-उद्योगस्य कृते यद्यपि अधिकानि आदेशानि प्राप्तानि तथापि उत्पादनदक्षतायाः उन्नयनं गुणवत्तां सुनिश्चितं च इत्यादीनां आव्हानानां सामनां करोति । घरेलुमागधां पूरयितुं विनिर्माणउद्योगे उत्पादनक्षमतायां गुणवत्तायां च सुधारं कर्तुं प्रौद्योगिकीनिवेशं, कार्मिकप्रशिक्षणं च वर्धयितुं आवश्यकता भवितुम् अर्हति

उपभोक्तृणां कृते विधेयकस्य कार्यान्वयनेन अमेरिकनध्वजेषु मूल्यस्य उतार-चढावः भवितुम् अर्हति । यदि घरेलु उत्पादनं शीघ्रं विपण्यमागधां पूरयितुं न शक्नोति तर्हि अल्पकालीनरूपेण आपूर्तिस्य अभावः मूल्यवृद्धिः च भवितुम् अर्हति । अपरपक्षे यदि घरेलुनिर्माणं कुशलतया प्रतिक्रियां दातुं शक्नोति तर्हि मूल्यानि स्थिराः अथवा पतन्ति अपि भवितुम् अर्हन्ति, उपभोक्तृणां लाभः भविष्यति ।

तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदाये अपि अस्य विधेयकस्य केचन प्रतिक्रियाः अभवन् । अन्ये देशाः संयुक्तराज्यसंस्थायाः व्यापारसंरक्षणकार्याणां विरुद्धं तदनुरूपं प्रतिकारं कर्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयव्यापारतनावः अधिकं वर्धते । वैश्विक अर्थव्यवस्थायाः स्थिरतायै विकासाय च एषः अनुकूलः संकेतः नास्ति ।

अधिकस्थूलदृष्ट्या अयं विधेयकः आर्थिकविकासे औद्योगिकसुरक्षायाः स्वायत्ततायाः च नियन्त्रणक्षमतायाः च महत्त्वं देशाः यत् महत्त्वं ददति तत् अपि प्रतिबिम्बयति वैश्वीकरणस्य सन्दर्भे देशैः न केवलं अन्तर्राष्ट्रीयश्रमविभाजने सहकार्ये च भागं ग्रहीतव्यं, अपितु प्रमुखोद्योगानाम् स्वातन्त्र्यं स्थिरतां च सुनिश्चितं कर्तव्यम् एषा कठिनसमस्या यस्याः नित्यं संतुलनस्य अन्वेषणस्य च आवश्यकता वर्तते

विमानयानस्य मालवाहनस्य च विषये पूर्वं समुद्रमालवाहनादिभिः पद्धतिभिः अमेरिकनध्वजानां बृहत् परिमाणेन आयातः भवति स्म । इदानीं नीतिः परिवर्तिता अस्ति, तस्मात् विमानयानं, मालवाहनं च किञ्चित्पर्यन्तं प्रभावितं भवितुम् अर्हति । यतः यदि आन्तरिकं उत्पादनं अल्पकालीनरूपेण माङ्गं पूरयितुं न शक्नोति तर्हि आपत्कालीनपुनर्पूरणं विमानयानस्य कार्यक्षमतायाः उपरि अधिकं अवलम्बितुं शक्नोति ।

संक्षेपेण अमेरिकनध्वजक्रयणकानूनम् एकः नीतिनिर्णयः इति भासते, परन्तु तस्य पृष्ठतः व्यापारः, परिवहनं, व्यापकाः आर्थिकसामाजिकप्रभावाः च जटिलाः दूरगामी च सन्ति अस्माभिः तस्य अनन्तरं विकासेषु निरन्तरं ध्यानं दातव्यं, वैश्विक-आर्थिक-परिदृश्ये कथं तरङ्ग-प्रभावं प्रेरयिष्यति इति च |