सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विमानमालस्य अमेरिकायाः ​​“राष्ट्रीयध्वजकानूनस्य” च टकरावः

विमानमालस्य टकरावः, संयुक्तराज्यस्य राष्ट्रियध्वजकानूनम् च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां प्रमुखकडिः इति नाम्ना विमानमालवाहनपरिवहनम् अत्यन्तं कुशलं वैश्विकं च भवति, येन मालाः राष्ट्रियसीमाः पारं कृत्वा अल्पकाले एव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति परन्तु अमेरिकादेशस्य “राष्ट्रीयध्वजकानूनम्” अन्तर्राष्ट्रीयव्यापारप्रकारं किञ्चित्पर्यन्तं प्रभावितं कृतवान् । विधेयकेन संघीयसर्वकारेण केवलं अमेरिकीध्वजाः क्रेतव्याः इति अपेक्षा अस्ति ये पूर्णतया अमेरिकादेशे निर्मिताः सन्ति एतत् कदमः केवलं ध्वजस्य विशिष्टं उत्पादं लक्ष्यं करोति इति भासते, परन्तु तस्य पृष्ठतः प्रतिबिम्बिता व्यापारसंरक्षणवादी प्रवृत्तिः उपेक्षितुं न शक्यते।

वायुमालवाहनस्य दृष्ट्या एतत् विधेयकं परिवहनमागधायां स्थानीयसमायोजनं जनयितुं शक्नोति। चीनदेशात् आयातितानां अमेरिकनध्वज-आदेशानां मूलतः बहूनां संख्या न्यूनीभवितुं शक्नोति, अतः सम्बन्धितमार्गानां मालवाहनस्य परिमाणं प्रभावितं भवति । विमानमालवाहककम्पनीनां कृते अस्य अर्थः अस्ति यत् विपण्यपरिवर्तनस्य अनुकूलतायै मार्गानाम् क्षमताविनियोगस्य च पुनः योजनां कर्तुं आवश्यकता अस्ति । तस्मिन् एव काले व्यापारनीतिषु वर्धितायाः अनिश्चिततायाः कारणात् सीमापारवस्तूनाम् परिवहनकाले कम्पनयः अधिकं सावधानाः भविष्यन्ति, येन परिवहनव्ययस्य वृद्धिः भवितुम् अर्हति

तदतिरिक्तं अस्य विधेयकस्य प्रभावः आपूर्तिशृङ्खलायाः स्थिरतायां अपि भवति । वैश्वीकरणस्य सन्दर्भे आपूर्तिशृङ्खलाः अत्यन्तं जटिलाः परस्परनिर्भराः च जालपुटाः निर्मितवन्तः । अमेरिकनध्वजस्य उत्पादनं परिवहनं च कच्चामालस्य आपूर्तिः, प्रसंस्करणं, निर्माणं च, रसदवितरणं च इत्यादयः बहुविधाः लिङ्काः सन्ति "राष्ट्रीयध्वजकानूनस्य" कार्यान्वयनेन मूलआपूर्तिशृङ्खलासन्तुलनं बाधितं भवितुम् अर्हति, येन केषुचित् लिङ्केषु व्यत्ययः वा विलम्बः वा भवितुम् अर्हति । यथा, केचन अमेरिकीध्वजनिर्मातारः ये आयातितकच्चामालस्य उपरि अवलम्बन्ते, ते आपूर्तिस्य अभावस्य सामनां कर्तुं शक्नुवन्ति, येन उत्पादनस्य समयसूचना, उत्पादस्य गुणवत्ता च प्रभाविता भवति । एतेन न केवलं प्रासंगिककम्पनीनां हानिः भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य विश्वसनीयतायां नकारात्मकः प्रभावः अपि भवितुम् अर्हति ।

तथापि वयं केवलं नकारात्मकदृष्ट्या एतां घटनां द्रष्टुं न शक्नुमः । अमेरिकादेशस्य घरेलुनिर्माण-उद्योगस्य कृते "राष्ट्रीयध्वजकानूनम्" विकासस्य अवसरः भवितुम् अर्हति । एतेन अधिकानि कम्पनयः स्थानीयनिर्माणं प्रति प्रत्यागन्तुं, घरेलु औद्योगिकमूलाधारं सुदृढं कर्तुं, रोजगारस्य अवसरान् वर्धयितुं च प्रेरिताः भवितुम् अर्हन्ति । दीर्घकालं यावत् यदि अमेरिकादेशः स्वस्य निर्माणप्रतिस्पर्धायाः उन्नयनार्थं एतस्य उपयोगं कर्तुं शक्नोति तर्हि वैश्विक-अर्थव्यवस्थायाः सन्तुलित-विकासाय लाभप्रदं भविष्यति |.

संक्षेपेण, संयुक्तराज्यस्य राष्ट्रियध्वजकानूनेन अल्पकालीनरूपेण विमानपरिवहनस्य तत्सम्बद्धानां उद्योगानां च आव्हानानि आनयितानि, परन्तु दीर्घकालीनरूपेण उद्योगसमायोजनाय नवीनतायाः च चालकशक्तिः अपि भवितुम् अर्हति अनिश्चिततायाः अस्मिन् युगे विमानयानस्य मालवाहककम्पनीनां च तत्सम्बद्धानां उद्योगानां च नीतिगतिशीलतायां निकटतया ध्यानं दातुं, जोखिमप्रबन्धनं सुदृढं कर्तुं, स्थायिविकासं प्राप्तुं विविधसंभाव्यपरिवर्तनानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते