सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> थाईलैण्डस्य टेन्सेल्-चीन-रेडबुल-योः व्यापारचिह्नविवादस्य पृष्ठतः उद्योगसम्बन्धः

थाईलैण्ड्देशस्य टेन्सेल्-चीन-रेडबुल-इत्येतयोः व्यापारचिह्नविवादस्य पृष्ठतः उद्योगसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापारचिह्नाधिकारस्य स्पर्धायां प्रायः ब्राण्डमूल्यं, विपण्यभागः, उपभोक्तृजागरूकता च इत्यादयः बहवः पक्षाः सम्मिलिताः भवन्ति । थाईलैण्ड् टेन्सेल् तथा चाइना रेडबुल इत्येतयोः कृते व्यापारचिह्नाधिकारस्य स्वामित्वं प्रत्यक्षतया तेषां विपण्यां स्थितिं भविष्यविकासं च प्रभावितं करोति । अस्मिन् विवादे वयं द्वयोः पक्षयोः स्वहितस्य रक्षणार्थं कृताः प्रयत्नाः रणनीतयः च द्रष्टुं शक्नुमः ।

परन्तु एषा घटना केवलं पेय-उद्योगे एव सीमितं नास्ति । तया उत्प्रेरितं चिन्तनं प्रभावं च अन्येषु सम्बन्धितक्षेत्रेषु, यथा विमानयानं, मालवाहनं च विस्तारयितुं शक्यते । वैश्विकव्यापारे हवाईमालवाहनस्य महती भूमिका अस्ति, तस्याः कुशलपरिवहनपद्धतिः द्रुतगतिना गच्छन्तीनां उपभोक्तृवस्तूनाम् प्रसारणाय महत् महत्त्वपूर्णा अस्ति कार्यात्मकपेयानि उदाहरणरूपेण गृहीत्वा द्रुतगत्या विपण्यप्रतिक्रिया तथा समये उत्पादस्य आपूर्तिः कुशलरसदसमर्थनात् अविभाज्यम् अस्ति । विमानमालवाहनस्य लाभः अस्ति यत् विपण्यमागधां पूरयितुं अल्पकाले एव उत्पादानाम् गन्तव्यस्थानेषु वितरितुं शक्नोति ।

विमानयानस्य मालवाहनस्य च क्षेत्रे समयसापेक्षतायाः, सटीकतायाश्च आवश्यकता अत्यन्तं अधिका भवति । एकदा परिवहनविलम्बः अथवा त्रुटयः भवन्ति तदा उत्पादस्य पश्चात्तापः, विपण्यस्य अभावः इत्यादीनां समस्यानां कारणं भवितुम् अर्हति, येन उद्यमानाम् महती आर्थिकहानिः भवितुम् अर्हति अतः विमानयानकम्पनीभिः सम्पूर्णं रसदप्रबन्धनव्यवस्थां स्थापयितुं आवश्यकं यत् मालस्य गन्तव्यस्थानेषु समये सटीकतया च वितरणं कर्तुं शक्यते।

तत्सह विमानयानमालवाहनस्य व्ययः अपि महत्त्वपूर्णः कारकः अस्ति यस्य विषये कम्पनीभिः विचारः करणीयः । कार्यात्मकपेय इत्यादीनां उत्पादानाम् कृते लाभान्तरं तुल्यकालिकरूपेण अल्पं भवितुम् अर्हति, अतः परिवहनस्य गुणवत्तां सुनिश्चित्य व्ययस्य न्यूनीकरणं कथं करणीयम् इति कठिनसमस्या अस्ति यस्याः समाधानं कम्पनीभिः कर्तुं आवश्यकम् अस्ति अस्य कृते विमानपरिवहनकम्पनीभिः पेयनिर्मातृभिः, वितरकैः अन्यैः पक्षैः सह निकटतया कार्यं कृत्वा परिवहनमार्गस्य अनुकूलनं कृत्वा भारदरं वर्धयित्वा परिवहनव्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते

तदतिरिक्तं विमानयानमालवाहनस्य विकासः नीतिविधानैः अपि प्रभावितः भवति । विभिन्नेषु देशेषु क्षेत्रेषु च विमानयानस्य कृते भिन्नाः नियामकनीतयः सन्ति, येन सीमापारयानयानस्य कृते केचन बाधाः आनेतुं शक्यन्ते । यथा, थाईलैण्डस्य टेन्सेल्-चीन-रेडबुल-योः मध्ये व्यापारचिह्नविवादे यदि सीमापारपरिवहनं सम्बद्धं भवति तर्हि अनावश्यककानूनीजोखिमानां परिहाराय प्रासंगिकनीतिविनियमानाम् पूर्णतया विचारः अनुसरणं च करणीयम्

व्यक्तिगतदृष्ट्या अयं व्यापारचिह्नविवादः अस्मान् किञ्चित् बोधमपि आनयत् । व्यापारिकक्रियासु अस्माभिः बौद्धिकसम्पत्त्याधिकारस्य आदरः करणीयः, कानूनानां नियमानाञ्च पालनम् आवश्यकम् । तत्सह, अस्माभिः घोरविपण्यप्रतिस्पर्धायाः सामना कर्तुं अस्माकं नवीनताक्षमतासु, ब्राण्ड्-निर्माणक्षमतासु च निरन्तरं सुधारः करणीयः |. उपभोक्तृणां कृते एषा घटना अस्मान् उत्पादक्रयणकाले ब्राण्डस्य वैधतायाः विश्वसनीयतायाः च विषये ध्यानं दातुं अस्माकं वैधाधिकारस्य हितस्य च रक्षणं कर्तुं अपि स्मारयति।

संक्षेपेण, यद्यपि थाईलैण्डस्य टेन्सेल्-चीन-रेडबुल-योः मध्ये व्यापारचिह्नविवादः एकान्तघटना इव भासते तथापि तया उत्पन्नः चिन्तनः प्रभावः च अनेके क्षेत्राणि स्तराः च सम्मिलिताः सन्ति अस्याः घटनायाः गहनविश्लेषणस्य माध्यमेन वयं व्यावसायिकप्रतियोगितायाः उद्योगविकासप्रवृत्तीनां च जटिलतां अधिकतया अवगन्तुं शक्नुमः, भविष्यस्य विकासाय च उपयोगी सन्दर्भं प्रदातुं शक्नुमः।