समाचारं
समाचारं
Home> उद्योगसमाचारः> भविष्यस्य परिवहनं मालवाहनस्य च प्रवाहः : वायुमालवाहनस्य सम्भाव्य अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालस्य महत्त्वपूर्णः लाभः अस्ति यत् सः द्रुतगतिः भवति तथा च सः अल्पसमये एव मालम् स्वगन्तव्यस्थानेषु वितरितुं शक्नोति, विशेषतः उच्चमूल्यक, समयसंवेदनशीलवस्तूनाम् यथा ताजाभोजनं, सटीकयन्त्राणि च एतेन कम्पनयः विपण्यमागधानां शीघ्रं प्रतिक्रियां दातुं अवसरान् च ग्रहीतुं शक्नुवन्ति ।
परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः एकः समस्या अस्ति यस्याः अवहेलना कर्तुं न शक्यते। विमानस्य संचालनव्ययः, ईंधनव्ययः, विमानस्थानकसम्बद्धव्ययः च सर्वे विमानमालवाहनस्य मूल्यं तुल्यकालिकरूपेण अधिकं कुर्वन्ति । एतेन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् विमानयानस्य सम्भावना सीमितं भवितुम् अर्हति ।
तदतिरिक्तं विमानमालवाहनक्षमतायाः विषये केचन प्रतिबन्धाः सन्ति । समुद्रस्य अथवा स्थलपरिवहनस्य तुलने विमानस्य मालवाहनक्षमता तुल्यकालिकरूपेण अल्पा भवति । बल्क-माल-वाहने अन्येषां परिवहन-विधिनाम् इव वायुमालवाहनस्य कार्यक्षमता, व्यय-प्रभावी च न भवेत् ।
परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा वायुमालस्य अपि निरन्तरं विकासः, नवीनता च भवति । यथा, नूतनविमानानाम् विकासः ईंधनस्य दक्षतां वर्धयितुं परिचालनव्ययस्य न्यूनीकरणाय च कार्यं कुर्वन् अस्ति । तस्मिन् एव काले रसदकम्पनयः मार्गनियोजनस्य, मालभारयोजनायाः च अनुकूलनं कृत्वा वायुमालवाहनक्षमतायाः उपयोगे अपि सुधारं कुर्वन्ति ।
अधिकाधिकं निकटवैश्विकव्यापारस्य सन्दर्भे विमानमालस्य अन्येषां परिवहनविधानानां च समन्वितः विकासः अधिकं महत्त्वपूर्णः भविष्यति । बहुविधपरिवहनद्वारा मालस्य कुशलं सुलभं च परिवहनं प्राप्तुं विविधयानविधानानां लाभानाम् पूर्णतया उपयोगः भवति । यथा दीर्घदूरयानस्य कृते मालस्य समुद्रमार्गेण गन्तव्यस्थानसमीपे बन्दरगाहं प्रति परिवहनं कर्तुं शक्यते, ततः अन्तिमद्रुतवितरणस्य कृते वायुमालस्य उपयोगः कर्तुं शक्यते
भविष्ये ई-वाणिज्यस्य निरन्तरविकासेन, द्रुतवितरणस्य उपभोक्तृमागधा च वर्धमानेन वैश्विकमालपरिवहनव्यवस्थायां वायुमालस्य अधिका भूमिका भविष्यति इति अपेक्षा अस्ति परन्तु एतत् लक्ष्यं प्राप्तुं अद्यापि अस्माभिः व्यय-परिवहन-क्षमता-आदि-पक्षेषु आव्हानानि निरन्तरं पारयितुं, प्रौद्योगिकी-नवीनीकरणं, सहकार्यं च सुदृढं कर्तव्यम् |.
संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालस्य महती क्षमता अस्ति किन्तु अनेकानि आव्हानानि अपि सन्ति । केवलं विपण्यपरिवर्तनस्य अनुकूलतां कृत्वा सक्रियरूपेण नवीनतां कृत्वा एव वयं भविष्ये मालस्य प्रवाहे अधिकं अनुकूलस्थानं धारयितुं शक्नुमः।