सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "समकालीन कला तथा वायुमालवाहनस्य सम्भाव्यः चौराहः भविष्यस्य सम्भावनाः च"

"समकालीनकलायाः वायुमालस्य च सम्भाव्यः चौराहः भविष्यस्य सम्भावना च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालः कलाकृतीनां परिवहनार्थं कुशलं सुरक्षितं च गारण्टीं ददाति । आन्तरिकं वा अन्तर्राष्ट्रीयं वा तैलचित्रप्रदर्शनं भवतु, वायुमालः बहुमूल्यं तैलचित्रं समीचीनतया अल्पकाले च गन्तव्यस्थानं प्राप्तुं सुनिश्चितं कर्तुं शक्नोतिअनेन कलाविनिमयः अधिकसुलभः भवति, कलाविपण्यस्य समृद्धिः च प्रवर्धयति ।

तत्सह वायुमालस्य कार्यक्षमतायाः कारणात् कलाकारानां कृते व्यापकं सृजनात्मकं स्थानं अपि प्राप्यते । तेषां सृष्टीनां प्रेरणायै विश्वस्य चित्रकलासामग्रीः, उपकरणानि च सुलभतया प्राप्यन्ते ।एतेन कलात्मकसृष्टेः विविधता समृद्धा भवति इति न संशयः ।

तथापि वायुमालः सिद्धः नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन लघुकलासंस्थानां स्वतन्त्रकलाकारानाञ्च कृते निश्चितं आर्थिकदबावं जनयितुं शक्नोति ।परन्तु एतेन तेषां संसाधनानाम् उपयोगे अधिकविवेकत्वं कला-उद्योगे नवीनविकासस्य प्रवर्धनं च भवति ।

अधिकस्थूलदृष्ट्या वायुमालस्य विकासः वैश्विक-आर्थिक-स्थित्या सह निकटतया सम्बद्धः अस्ति । आर्थिकसमृद्धिः प्रायः वायुमालस्य माङ्गलिकायां वृद्धिं जनयति, यत् कलाविपण्ये जीवनशक्तिं प्रविशति ।तद्विपरीतम् आर्थिक-उतार-चढावस्य वायुमालवाहन-कला-उद्योगेषु अपि प्रतिकूलः प्रभावः भवितुम् अर्हति ।

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा वायुमालस्य अधिकबुद्धिमान् हरितविकासः भविष्यति इति अपेक्षा अस्ति । एतेन कलाक्षेत्रे अधिकाः अवसराः, आव्हानानि च आगमिष्यन्ति।वयं द्वयोः मध्ये एकत्र उत्तमं भविष्यं निर्मातुं निकटतरं नवीनं च सहकार्यं द्रष्टुं प्रतीक्षामहे।

संक्षेपेण, वायुमालस्य समकालीनकलायाश्च संयोजनेन न केवलं कलानां प्रसारः विकासः च प्रवर्तते, अपितु वायुमालवाहन-उद्योगस्य कृते नूतनं विपण्यस्थानं अपि उद्घाट्यतेअयं परस्परं सुदृढः सम्बन्धः भविष्ये अपि महत्त्वपूर्णां भूमिकां निर्वहति।