सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विमानयानस्य मालवाहनस्य च परस्परं संयोजनं ओलम्पिकक्रीडा च

विमानयानस्य ओलम्पिकक्रीडायाः च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं टोक्यो-ओलम्पिक-क्रीडायाः हृदयविदारक-क्षणं पश्चाद् अवलोकयामः । जिम्नास्टिक्स्-क्रीडायां क्षियाओ रुओटेङ्ग् उत्तमं प्रदर्शनं कृतवान्, परन्तु रेफरी-महोदयस्य अन्यायपूर्ण-दण्डस्य कारणेन सः स्वर्णपदकं त्यक्तवान् । जिम्नास्टिकस्पर्धायां सु वेइडे द्विवारं बारं पातयित्वा स्वसहयोगिभ्यः क्षमायाचनां कृतवान् इति दृश्यम् अपि अतीव खेदजनकम् आसीत् । एते क्रीडकाः असंख्यस्वेदं, प्रयत्नाः च कृतवन्तः, परन्तु क्षेत्रे अप्रत्याशितविघ्नाः अभवन्, एतत् न केवलं तेषां व्यक्तिगतं खेदः, अपितु सम्पूर्णस्य दलस्य देशस्य च हानिः अपि अस्ति

तथापि विमानयानमालस्य सह एतस्य किं सम्बन्धः ? वस्तुतः ओलम्पिकक्रीडायाः सुचारुप्रगतिः सुनिश्चित्य विमानयानमालस्य महती भूमिका भवति । ओलम्पिकक्रीडा एकः वैश्विकः क्रीडाकार्यक्रमः अस्ति तथा च विश्वस्य सर्वेभ्यः क्रीडासामग्रीणां, उपकरणानां च बहूनां संख्यायां आयोजनस्थलं प्राप्तुं कुशलयानस्य आवश्यकता वर्तते एतेषां सामग्रीनां परिवहनार्थं विमानयानं द्रुतं सुरक्षितं च लक्षणं कृत्वा प्रथमः विकल्पः अभवत् ।

ओलम्पिकक्रीडायाः सज्जतायाः समये विश्वस्य निर्मातृभ्यः जिम्नास्टिक-उपकरणं, ट्रैक-एण्ड्-फील्ड्-उपकरणं, तैरण-उपकरणम् इत्यादीनि क्रीडा-उपकरणानाम् अत्यधिकं परिमाणं टोक्यो-नगरं प्रति निर्यातयितुं आवश्यकम् अस्ति एतेषां उपकरणानां परिवहनस्य आवश्यकताः अतीव कठोराः सन्ति, न केवलं तेषां समये वितरणं भवति इति सुनिश्चित्य, अपितु परिवहनकाले तेषां क्षतिः न भवति इति सुनिश्चित्य अपि विमानपरिवहन-मालवाहन-कम्पनीभिः एतत् महत्त्वपूर्णं कार्यं स्कन्धे स्वीकृतम् अस्ति, ते परिवहनमार्गाणां सावधानीपूर्वकं योजनां कुर्वन्ति, व्यावसायिकपैकेजिंग्, फिक्सिंग-पद्धतीनां च उपयोगं कुर्वन्ति येन उपकरणं सुरक्षिततया शीघ्रं च गन्तव्यस्थानं प्राप्तुं शक्नोति

तत्सह क्रीडकानां प्रशिक्षणसाधनं, दैनन्दिनावश्यकता च विमानयानस्य समर्थनात् अविभाज्यम् अस्ति । ओलम्पिकक्रीडायां उत्तमं परिणामं प्राप्तुं क्रीडकानां कृते दीर्घकालीनं कठिनं च प्रशिक्षणं करणीयम्, यथा क्रीडाजूताः, क्रीडावस्त्रं, सुरक्षासामग्री इत्यादयः सर्वेषां समये एव आपूर्तिः करणीयः ओलम्पिकक्रीडायाः समये क्रीडकानां दैनन्दिन-आवश्यकतानि, यथा भोजनं, औषधं, दैनन्दिन-आवश्यकवस्तूनि इत्यादीनि अपि विमानयान-माध्यमेन स्पर्धास्थले समये एव वितरितुं आवश्यकानि भवन्ति, येन तेषां दैनन्दिन-आवश्यकता सुनिश्चिता भवति

तदतिरिक्तं ओलम्पिकक्रीडायाः मीडियाकवरेजार्थं विमानपरिवहनमालवस्तु महत्त्वपूर्णं समर्थनमपि प्रदाति । विश्वस्य सर्वेभ्यः मीडिया संवाददातृभ्यः ओलम्पिकक्रीडायाः रोमाञ्चकारीणि क्षणाः नवीनतमवार्ताः च वैश्विकदर्शकानां कृते यथाशीघ्रं प्रसारयितुं आवश्यकता वर्तते। तेषां छायाचित्रसाधनं, संचारसाधनं, बहूनां वार्तासामग्रीणां च सर्वेषां विमानमालवाहनेन शीघ्रं परिवहनस्य आवश्यकता वर्तते येन ते समये समीचीनतया च प्रतिवेदनं दातुं शक्नुवन्ति

परन्तु विमानपरिवहनमालद्रव्यं ओलम्पिकक्रीडायाः सुविधां ददाति चेदपि तस्य समक्षं केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा, शिखरपरिवहनकाले विमानमालवाहनक्षमता व्याप्ता भवति, येन भौतिकपरिवहनस्य विलम्बः भवति । तदतिरिक्तं परिवहनव्ययस्य अधिकतायाः कारणेन ओलम्पिकक्रीडायाः आयोजकानाम् उपरि अपि किञ्चित् आर्थिकदबावः आगतवान् ।

टोक्यो-ओलम्पिकस्य उदाहरणात् वयं द्रष्टुं शक्नुमः यत् बृहत्-स्तरीयक्रीडा-कार्यक्रमेषु विमानयान-मालस्य अनिवार्य-भूमिका भवति । एतत् न केवलं क्रीडकानां कृते भौतिकसुरक्षां प्रदाति, अपितु आयोजनस्य सुचारुप्रगतेः वैश्विकप्रसारस्य च महत्त्वपूर्णं योगदानं ददाति । तत्सह, एतत् अस्मान् अपि स्मारयति यत् वर्धमानानाम् परिवहनस्य आवश्यकतानां विविधानां च आव्हानानां सामना कर्तुं विमानयानमालस्य क्षमतासु सेवास्तरयोः च निरन्तरं सुधारः करणीयः |.

भविष्ये यथा यथा वैश्विकक्रीडा-उद्योगस्य विकासः भवति तथा च क्रीडा-कार्यक्रमेषु जनानां ध्यानं वर्धते तथा तथा विमानयानस्य मालवाहनस्य च भूमिका अधिका भविष्यति |. वयं विमानयानस्य मालवाहनस्य च निरन्तरं नवीनतां विकासं च, क्रीडायाः समृद्धौ अधिकं योगदानं दातुं च प्रतीक्षामहे।