समाचारं
समाचारं
Home> Industry News> सक्रियस्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां पृष्ठतः औद्योगिकशक्तिः आर्थिकसन्दर्भश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन् राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन कठिनसमये ग्लोरी इत्यस्मै सहायताहस्तं प्रदत्तम्, हेफेईराज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन च एनआईओ ली बिन् इत्यस्मै गर्मजोशी प्रेषिता एताः पृथक् प्रतीयमानाः घटनाः औद्योगिकविकासे वस्तुतः अपरिहार्याः सन्ति यथा यथा अर्थव्यवस्थायाः विकासः भवति तथा तथा पूंजीप्रवाहः, आवंटनं च अधिकाधिकं महत्त्वपूर्णं भवति । अस्मिन् क्रमे स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां भूमिका अधिकाधिकं महत्त्वपूर्णा अभवत् ।
उद्योगस्य विकासः सुचारुरूपेण न गच्छति, कम्पनीनां विकासकाले विविधाः आव्हानाः भविष्यन्ति । विपण्यस्य उतार-चढावः, प्रौद्योगिक्याः परिवर्तनं, प्रतिस्पर्धायाः दबावः इत्यादयः कम्पनीः विपत्तौ स्थापयितुं शक्नुवन्ति । स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां हस्तक्षेपः प्रायः उद्यमानाम् नूतनजीवनशक्तिं प्रविष्टुं शक्नोति तथा च संसाधनसमर्थनं रणनीतिकमार्गदर्शनं च प्रदातुं शक्नोति।
अधिकस्थूलदृष्ट्या स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां क्रियाकलापः क्षेत्रीय-अर्थव्यवस्थायाः समग्रविन्यासेन सह अपि निकटतया सम्बद्धः अस्ति । द्वितीयस्तरीयनगराणि उदाहरणरूपेण गृहीत्वा पूंजीसञ्चालनेषु सक्रियभागीदारी न केवलं व्यक्तिगतकम्पनीनां उद्धाराय, अपितु औद्योगिक उन्नयनस्य प्रवर्धनार्थं आर्थिकसंरचनायाः अनुकूलनार्थं च भवति सम्भाव्यपरियोजनासु निवेशं कृत्वा वयं अधिकसंसाधनानाम् प्रतिभानां च आकर्षणं कर्तुं शक्नुमः तथा च क्षेत्रीय अर्थव्यवस्थायाः समन्वितविकासं प्रवर्धयितुं शक्नुमः।
यथा, उदयमानप्रौद्योगिकीउद्योगानाम् कृते स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां समर्थनं प्रौद्योगिकीसंशोधनविकासं च विपण्यप्रवर्धनं च त्वरितुं शक्नोति, उद्योगस्य द्रुतपरिपक्वतां च प्रवर्धयितुं शक्नोति पारम्परिक-उद्योगानाम् क्षेत्रे राज्यस्वामित्वयुक्तानां सम्पत्तिनां हस्तक्षेपः उद्यमानाम् उद्योगस्य प्रतिस्पर्धां, स्थायिविकासक्षमतां च परिवर्तयितुं उन्नयनं च कर्तुं, सुधारं च कर्तुं साहाय्यं करोति
तत्सह, स्थानीयराज्यस्वामित्वस्य सम्पत्तिनिर्णयः अन्धरूपेण प्रवृत्तेः अनुसरणं न करणीयम्। कार्यवाही कर्तुं पूर्वं प्रायः परियोजनायाः सम्भावनायाः जोखिमानां च आकलनाय गहनं शोधं विश्लेषणं च क्रियते । एतदर्थं न केवलं उद्योगप्रवृत्तीनां गहनदृष्टिः आवश्यकी, अपितु व्यावसायिकनिवेशस्य प्रबन्धनक्षमतायाः च आवश्यकता वर्तते ।
अस्मिन् क्रमे विमानपरिवहन-मालवाहन-उद्योगस्य अपि महत्त्वपूर्णा भूमिका भवति । सुविधाजनकविमानयानेन सामग्रीनां परिसञ्चरणं त्वरितं कर्तुं, रसदव्ययस्य न्यूनीकरणं, उद्यमानाम् परिचालनदक्षतायां सुधारः च कर्तुं शक्यते । उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन उद्योगानां कृते, यथा उच्चस्तरीयनिर्माणं, ताजानां खाद्यानां ई-वाणिज्यम् इत्यादयः, विमानयानयानम् अपि अधिकं अनिवार्यम् अस्ति
वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह विमानयानस्य, मालवाहनस्य च महत्त्वं अधिकाधिकं प्रमुखं जातम् । एतत् न केवलं घरेलुविपण्यं संयोजयति, अपितु कम्पनीव्यापारस्य विस्तारं अन्तर्राष्ट्रीयमञ्चे अपि करोति । यदा स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयन्ति तदा ते क्षेत्रस्य व्यापकप्रतिस्पर्धां वर्धयितुं विमानयानस्य मालवाहनस्य च सहायकनिर्माणस्य विषये अपि विचारं करिष्यन्ति।
अपरपक्षे विमानयानस्य मालवाहनस्य च विकासेन तत्सम्बद्धानां औद्योगिकशृङ्खलानां समृद्धिः अपि भविष्यति । विमाननिर्माणं, विमानस्थानकनिर्माणं, रसदसेवाः च समाविष्टाः उद्योगाः नूतनावकाशानां आरम्भं करिष्यन्ति। स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः औद्योगिकपारिस्थितिकीयां अधिकं सुधारं कर्तुं शक्नुवन्ति तथा च एतेषु क्षेत्रेषु निवेशं कृत्वा विविधं आर्थिकविकासं प्राप्तुं शक्नुवन्ति।
संक्षेपेण वक्तुं शक्यते यत् स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां सक्रियीकरणं आर्थिकविकासे महत्त्वपूर्णा घटना अस्ति, तस्य पृष्ठे समृद्धं औद्योगिकतर्कं रणनीतिकचिन्तनं च अस्ति आधुनिक अर्थव्यवस्थायाः महत्त्वपूर्णसमर्थनरूपेण विमानपरिवहनं मालवाहनं च स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां निर्णयैः कार्यैः च सह अन्तरक्रियां कृत्वा आर्थिकसमृद्धिं प्रगतिं च संयुक्तरूपेण प्रवर्धयति