सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुमालस्य उदयः : अवसराः चुनौतयः च सहअस्तित्वम्

वायुमालस्य उदयः : अवसराः आव्हानानि च सह-अस्तित्वम् अस्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा वायुमालवाहनस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । उन्नतरसदप्रबन्धनप्रणाल्याः, बुद्धिमान् गोदामसुविधाः, कुशलाः लोडिंग्-अनलोडिंग्-उपकरणाः च सर्वे मालस्य शीघ्रं अधिकसटीकतया च गन्तव्यस्थानेषु वितरणं कर्तुं समर्थाः भवन्ति तस्मिन् एव काले विमानसेवाः निरन्तरं स्वमार्गजालस्य अनुकूलनं कुर्वन्ति तथा च वर्धमानं विपण्यमागधां पूरयितुं मालवाहकविमानयानानां आवृत्तिं कवरेजं च वर्धयन्ति

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चयानव्ययः अस्य विकासं प्रतिबन्धयन् महत्त्वपूर्णः कारकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानक्रयणस्य, अनुरक्षणस्य च व्ययः इत्यादिषु सर्वेषु विमानमालवाहनस्य मूल्यं तुल्यकालिकरूपेण अधिकं भवति । तदतिरिक्तं विमानमालपरिवहनक्षमता सीमितं भवति, चरमपरिवहनकाले स्थानं कठिनं भवति, येन मालस्य समये परिवहनं प्रभावितं भवति

पर्यावरणसंरक्षणस्य दृष्ट्या वायुमालस्य अपि प्रचण्डः दबावः वर्तते । वायुयानेन ग्रीनहाउस-वायु-उत्सर्जनस्य बृहत् परिमाणं भवति, यस्य पर्यावरणस्य उपरि निश्चितः प्रभावः भवति । एतस्याः आव्हानस्य सामना कर्तुं विमानसेवाः तत्सम्बद्धाः च संस्थाः सक्रियरूपेण स्थायिविकाससमाधानानाम् अन्वेषणं कुर्वन्ति, यथा नूतनानां पर्यावरण-अनुकूल-इन्धनानां विकासः, ऊर्जा-उपभोगं न्यूनीकर्तुं उड्डयनमार्गाणां अनुकूलनं च

तदतिरिक्तं नीतिविनियमयोः परिवर्तनस्य वायुमालवाहने अपि महत्त्वपूर्णः प्रभावः भवति । देशाः व्यापारनीतिषु, सीमाशुल्कनिरीक्षणं, विमानसुरक्षादिपक्षेषु निरन्तरं स्वविनियमानाम् समायोजनं कुर्वन्ति वायुमालवाहककम्पनीभिः एतेषु परिवर्तनेषु निकटतया ध्यानं दत्तुं, मालस्य सुचारुपरिवहनं सुनिश्चित्य स्वसञ्चालनरणनीतिषु समये एव समायोजनस्य आवश्यकता वर्तते।

विपण्यप्रतिस्पर्धायाः दृष्ट्या विमानमालस्य न केवलं अन्ययानमार्गैः सह स्पर्धा कर्तव्या, अपितु उद्योगस्य अन्तः घोरः स्पर्धायाः सामना अपि भवति रेलमार्गपरिवहनस्य समुद्रपरिवहनस्य च व्ययस्य परिवहनस्य च परिमाणस्य दृष्ट्या केचन लाभाः सन्ति, ड्रोन्मालवाहनम् इत्यादीनि उदयमानाः प्रौद्योगिकयः अपि क्रमेण उद्भवन्ति वायुमालवाहककम्पनीनां सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं सेवागुणवत्तायां च सुधारं कर्तुं आवश्यकता वर्तते येन विपण्यप्रतिस्पर्धां वर्धयितुं शक्यते।

संक्षेपेण वक्तुं शक्यते यत् अवसरानां, आव्हानानां च मध्ये विमानमालपरिवहनं निरन्तरं अग्रे गच्छति। केवलं स्वस्य लाभाय पूर्णं क्रीडां दत्त्वा विविधकठिनतानां सक्रियरूपेण सामना कृत्वा एव वैश्विक-आर्थिक-एकीकरणस्य तरङ्गे वयं स्थायि-विकासं प्राप्तुं शक्नुमः |.