सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वायुपरिवहनमालवाहन एवं वित्तीय पर्यवेक्षण का अन्तरगुन

विमानयानमालवाहनस्य वित्तीयविनियमनस्य च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तमन्त्रालयस्य तथा वित्तीयपरिवेक्षणराज्यप्रशासनस्य नवीनतमवक्तव्यं प्रायः वित्तीयक्षेत्रस्य स्थिरतायाः जोखिमनिवारणस्य नियन्त्रणस्य च विषये केन्द्रीक्रियते एतस्य विमानपरिवहनमालवाहक-उद्योगस्य कृते दूरगामी प्रभावः अस्ति । एकतः वित्तीयनीतिषु समायोजनेन विमानमालवाहककम्पनीनां वित्तपोषणव्ययः, मार्गाः च प्रभाविताः भवितुम् अर्हन्ति । शिथिला मौद्रिकनीतिः उद्यमानाम् अधिकानि न्यूनलाभयुक्तानि धनराशिः प्रदातुं शक्नोति यत् तेषां व्यावसायिकविस्तारं, उपकरणानां अद्यतनीकरणं, सेवानां अनुकूलनं च कर्तुं शक्नोति, यदा तु कठोरनीतिः वित्तपोषणस्य कठिनतां वर्धयितुं शक्नोति तथा च उद्यमानाम् पूंजीविनियोगस्य अनुकूलनं कर्तुं पूंजीप्रयोगदक्षतायां सुधारं कर्तुं च बाध्यं कर्तुं शक्नोति;

अपरपक्षे प्रमुखक्षेत्रेषु जोखिमनिरीक्षणस्य सुदृढीकरणेन विमानपरिवहनस्य मालवाहकउद्योगस्य च परिचालनवातावरणे अपि प्रभावः भविष्यति। यथा, वित्तीयबाजाराणां जोखिमनिरीक्षणेन प्रणालीगतवित्तीयजोखिमानां प्रकोपः परिहर्तुं शक्यते तथा च स्थूल-आर्थिकस्थिरतां सुनिश्चितं कर्तुं शक्यते । विमानपरिवहन-मालवाहन-उद्योगाय स्थिरं स्थूल-आर्थिक-वातावरणं महत्त्वपूर्णं भवति, यत् प्रत्यक्षतया विपण्य-माङ्गं, परिवहन-मूल्यं, उद्योग-प्रतिस्पर्धां च प्रभावितं करोति

वित्तीयपरिवेक्षणस्य परिधिमध्ये राज्यपरिषदः अन्यविभागाः च स्थायिआर्थिकविकासस्य प्रवर्धनार्थं प्रासंगिकनीतीनां निर्माणं कार्यान्वयनञ्च सक्रियरूपेण प्रवर्धयन्ति। विमानपरिवहनस्य मालवाहक-उद्योगस्य च कृते अस्य अर्थः अस्ति यत् नीतिगतिशीलतायाः विषये अधिकं ध्यानं दातुं परिवर्तनशीलनीतिवातावरणस्य अनुकूलतायै व्यावसायिकरणनीतयः शीघ्रं समायोजयितुं च आवश्यकता अस्ति

तदतिरिक्तं वित्तीयसंस्थानां विषये वित्तीयपरिवेक्षणराज्यप्रशासनस्य नियामकपरिपाटाः अपि परोक्षरूपेण विमानपरिवहनं मालवाहकउद्योगं च प्रभावितयन्ति । सख्तवित्तीयपरिवेक्षणेन वित्तीयसंस्थाः ऋणव्यापारस्य अधिकं विवेकपूर्वकं व्यवहारं कर्तुं प्रेरयितुं शक्नुवन्ति, येन वायुमालवाहककम्पनीनां ऋणपरिवेशस्य जोखिमप्रबन्धनस्य च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति। उद्यमानाम् न केवलं उत्तमं वित्तीयस्थितिं ऋण-अभिलेखं च निर्वाहयितुम् आवश्यकम्, अपितु वित्तीय-बाजारे स्वस्य प्रतिस्पर्धां सुधारयितुम् प्रभावी-जोखिम-प्रतिक्रिया-रणनीतयः अपि आवश्यकाः सन्ति

संक्षेपेण वित्तमन्त्रालयस्य, वित्तीयपरिवेक्षणराज्यप्रशासनस्य अन्येषां विभागानां नीतिवक्तव्यानां नियामककार्याणां च विमानपरिवहनमालवाहनउद्योगे बहुआयामी प्रभावः अभवत् विमानयानस्य मालवाहककम्पनीनां च एतासां नीतीनां नियामकप्रवृत्तीनां च गहनबोधः भवितुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृहीतुं, उद्योगस्य स्थिरविकासं प्राप्तुं च आवश्यकता वर्तते