सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च : वित्तं तथा चलच्चित्रं दूरदर्शनं च इत्यत्र तस्य सम्भाव्यमूल्यस्य अन्वेषणम्

विमानपरिवहनं मालवाहनं च : वित्तक्षेत्रे चलच्चित्रे च तस्य सम्भाव्यमूल्यं अन्वेष्टुं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयदृष्ट्या विमानयानमालस्य विकासः वित्तीयविपण्येन सह निकटतया सम्बद्धः अस्ति । विमानसेवायाः संचालनाय विमानक्रयणं, सुविधानां परिपालनं, कर्मचारिणां प्रशिक्षणं च समाविष्टं पर्याप्तं पूंजीनिवेशस्य आवश्यकता भवति । वित्तीयसंस्थाः ऋणं, वित्तपोषणं, अन्यसेवाः च प्रदातुं विमानपरिवहन-उद्यमानां विकासे समर्थनं कुर्वन्ति । तस्मिन् एव काले वायुमालस्य विपण्यस्य उतार-चढावस्य प्रभावः वित्तीयनिवेशे अपि भविष्यति । यथा, ईंधनस्य मूल्येषु परिवर्तनं, अन्तर्राष्ट्रीयव्यापारस्थितौ अस्थिरता इत्यादयः कारकाः विमानमालवाहकव्यापारस्य लाभप्रदतायां उतार-चढावं जनयितुं शक्नुवन्ति, येन सम्बन्धितवित्तीयपदार्थानाम् मूल्यं प्रभावितं भवति

चलचित्र-दूरदर्शन-कार्येषु वयं विमानयान-मालस्य छायाम् अपि द्रष्टुं शक्नुमः । उदाहरणरूपेण वालस्ट्रीट्-चलच्चित्रं गृह्यताम्, तेषु प्रायः व्यापारजगतः क्रूरता, अवसराः च दृश्यन्ते । एतेषु चलचित्रेषु पात्राणि लाभस्य अन्वेषणार्थं विपण्यस्य परिवर्तनार्थं यत्किमपि कुर्वन्ति तत् कुर्वन्ति । वैश्विक अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानमालपरिवहनं तेषां स्पर्धायाः केन्द्रबिन्दुः अनिवार्यतया अभवत् । एतेषां चलच्चित्रेषु वयं व्यापारस्पर्धायां विमानयानमालस्य स्थितिं भूमिकां च गहनतया अवगन्तुं शक्नुमः।

तदतिरिक्तं विमानयानमालवाहनस्य अपि योगदानं वर्तते यत् अन्तर्राष्ट्रीयव्यापारस्य विकासे उपेक्षितुं न शक्यते । वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन देशानां मध्ये व्यापार-आदान-प्रदानं अधिकाधिकं जातम् । उच्चमूल्यवर्धित-उत्पादानाम्, यथा इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-आपूर्तिः इत्यादयः, परिवहनस्य समयसापेक्षतायाः, सुरक्षायाः च विषये अत्यन्तं उच्चाः आवश्यकताः सन्ति एतेषां उत्पादानाम् परिवहनस्य वेगस्य विश्वसनीयतायाः च कारणेन वायुमालवाहनस्य प्राधान्यविधिः अभवत् । एतेन मालस्य परिवहनसमयः लघुः भवति, सूचीव्ययः न्यूनीकरोति, उद्यमानाम् प्रतिस्पर्धायां सुधारः भवति । तस्मिन् एव काले विमानयानं मालवाहनं च गोदाम, वितरणं, सीमाशुल्कघोषणा इत्यादीनां सम्बन्धित-उद्योगानाम् विकासं अपि चालयितुं शक्नोति, येन सम्पूर्णा औद्योगिकशृङ्खला निर्मीयते

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चसञ्चालनव्ययः अस्य विकासं प्रतिबन्धयति महत्त्वपूर्णः कारकः अस्ति । विमानक्रयणस्य, अनुरक्षणस्य च व्ययः, इन्धनस्य उपभोगः, कार्मिकवेतनं च सर्वे विमानमालवाहनस्य व्ययः अधिकं कुर्वन्ति । तदतिरिक्तं वायुमालपरिवहनं मौसमेन, नीतयः इत्यादिभिः कारकैः अपि प्रभावितं भवति, विमानस्य विलम्बः, रद्दीकरणं च समये समये भवति, येन मालस्य समये परिवहनस्य अनिश्चितता भवति एतासां चुनौतीनां सामना कर्तुं विमानपरिवहनकम्पनीनां निरन्तरं परिचालनप्रतिमानानाम् नवीनीकरणं अनुकूलनं च करणीयम्, प्रबन्धनस्तरस्य सुधारः, व्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारः करणीयः

उपसंहाररूपेण आधुनिक अर्थव्यवस्थायां विमानयानमालस्य महत्त्वपूर्णा भूमिका अस्ति । न केवलं विश्वस्य विपणयः संयोजयति, व्यापारस्य विकासं च प्रवर्धयति, अपितु वित्त-चलच्चित्र-दूरदर्शन-आदिक्षेत्रैः सह निकटसम्बन्धः अपि अस्ति यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यपरिवर्तनं भवति तथा तथा विमानपरिवहनमालस्य नूतनावकाशानां, आव्हानानां च सामना निरन्तरं भविष्यति। भविष्ये अपि निरन्तरं नवीनतां विकासं च करिष्यति तथा च वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दास्यति इति वयं अपेक्षामहे |