सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "बफेट् इत्यस्य होल्डिङ्ग्स् न्यूनीकरणस्य उद्योगप्रवृत्तेः च परस्परं गूंथनम्"

"बफेट् इत्यस्य होल्डिङ्ग्स् तथा उद्योगप्रवृत्तीनां न्यूनीकरणस्य परस्परं गूंथनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायाः स्थूलदृष्ट्या भिन्न-भिन्न-उद्योगानाम् विकासः एकान्ते न विद्यते । वित्तीयक्षेत्रे निर्णयाः, यथा बफेट् इत्यस्य धारणानां न्यूनीकरणं, प्रायः पूंजीप्रवाहस्य, विपण्यविश्वासस्य इत्यादीनां माध्यमेन अन्येषु उद्योगेषु परोक्षप्रभावं कर्तुं शक्नुवन्ति

विमानयान-उद्योगं उदाहरणरूपेण गृह्यताम्। विमानयानस्य विकासः स्थिरस्य आर्थिकवातावरणस्य, पर्याप्तवित्तीयसमर्थनस्य च उपरि निर्भरं भवति । यदा वित्तीयविपण्ये महत्त्वपूर्णाः उतार-चढावः भवन्ति, यथा बृहत्निवेशसंस्थाभिः धारणानां न्यूनीकरणं, तदा तस्य कारणेन निधिषु कठिनीकरणं भवितुम् अर्हति, यत् क्रमेण विमानपरिवहन-उद्योगस्य वित्तपोषण-निवेश-योजनासु प्रभावं करोति

विमानसेवायाः परिचालनव्ययस्य बृहत् भागः ईंधनस्य भवति । अन्तर्राष्ट्रीयतैलमूल्यानां उतार-चढावस्य प्रत्यक्षः प्रभावः विमानयानस्य लाभप्रदतायां भवति । वित्तीयविपण्यस्य अस्थिरता अन्तर्राष्ट्रीयतैलमूल्यानां परिवर्तनं प्रेरयितुं शक्नोति। यदा निवेशकाः आर्थिकदृष्टिकोणस्य विषये निराशावादीः भवन्ति तदा तैलस्य माङ्गल्याः अपेक्षायां न्यूनता, तैलमूल्ये उतार-चढावः च भवितुम् अर्हति, येन विमानसेवानां कृते व्ययस्य नियन्त्रणं अधिकं कठिनं भवति

तदतिरिक्तं वित्तीयविपण्यविश्वासः उपभोक्तृणां यात्रायाः इच्छां अपि प्रभावितं करिष्यति । यदा अर्थव्यवस्था अस्थिरः भवति तदा उपभोक्तारः अनावश्यकयात्रायाः, विशेषतः दीर्घदूरविमानयात्रायाः न्यूनीकरणं कर्तुं शक्नुवन्ति । एतेन विमानसेवायात्रिकयानयानस्य राजस्वस्य च प्रत्यक्षः प्रभावः भविष्यति ।

यदा मालवाहनस्य विषयः आगच्छति तदा वैश्विकआपूर्तिशृङ्खलासु विमानयानमालस्य प्रमुखा भूमिका भवति । परन्तु आर्थिकवातावरणस्य अनिश्चिततायाः वित्तीयविपण्यस्य अशान्तिः च कम्पनीभिः उत्पादनस्य, सूचीकरणस्य च रणनीत्यानां समायोजनं कर्तुं शक्नोति, अतः वायुमालस्य माङ्गल्यं प्रभावितं कर्तुं शक्नोति

यथा आर्थिकमन्दतायाः समये व्यवसायाः सूचीं न्यूनीकर्तुं शक्नुवन्ति, उत्पादनस्य परिमाणं न्यूनीकर्तुं शक्नुवन्ति, कच्चामालस्य समाप्तपदार्थानां च परिवहनस्य आवश्यकतां न्यूनीकर्तुं शक्नुवन्ति मालवाहकव्यापारे अवलम्बितानां विमानसेवानां कृते एतत् निःसंदेहं महत् आव्हानं वर्तते।

तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । अस्थिरवित्तीयबाजारस्य कालखण्डे केचन विमानसेवाः स्वरणनीतयः समायोजयितुं, मार्गजालस्य अनुकूलनं कर्तुं, भविष्यस्य प्रतिस्पर्धायाः सामना कर्तुं परिचालनदक्षतायां सुधारं कर्तुं च अवसरं गृह्णन्ति

ते उदयमानविपण्यस्य अन्वेषणं वर्धयितुं शक्नुवन्ति तथा च तुल्यकालिकरूपेण स्थिराः आर्थिकवृद्धाः, विमानयानस्य प्रबलमागधाः च सन्ति इति क्षेत्राणि अन्वेष्टुं शक्नुवन्ति । तस्मिन् एव काले प्रौद्योगिकी-नवीनीकरणेन, यथा अधिक-ऊर्जा-बचत-विमानानाम् उपयोगः, रसद-प्रक्रियाणां अनुकूलनं च, वयं व्ययस्य न्यूनीकरणं प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुमः |.

तदतिरिक्तं विमानसेवाः अधिकानुकूलवित्तपोषणस्थितीनां, जोखिमप्रबन्धनरणनीतयः च अन्वेष्टुं वित्तीयसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं अपि शक्नुवन्ति । वित्तीयसाधनानाम् उचितप्रयोगेन वयं विनिमयदरं, व्याजदरं, अन्येषां जोखिमानां न्यूनीकरणं कर्तुं शक्नुमः, उद्यमानाम् स्थिरविकासं सुनिश्चितं कर्तुं शक्नुमः च।

संक्षेपेण यद्यपि बफेट् इत्यस्य बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यस्य न्यूनीकरणं विमानपरिवहन-उद्योगात् दूरं दृश्यते तथापि वैश्वीकरणे आर्थिकव्यवस्थायां तेषां मध्ये सूक्ष्माः जटिलाः च सम्बन्धाः सन्ति विभिन्नैः उद्योगैः एतेषु विकासेषु निकटतया ध्यानं दत्तुं, स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते ।