सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च : सम्भावना च चुनौती च सहअस्तित्वम्

वायुपरिवहनमालम् : सम्भावना तथा चुनौती


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनं दीर्घदूरस्य पारक्षेत्रीयवस्तूनाम् द्रुतस्थानान्तरणस्य साक्षात्कारं कर्तुं शक्नोति । बहुमूल्यं चिकित्सासामग्री, ताजाः कृषिजन्यपदार्थाः, उच्चप्रौद्योगिक्याः इलेक्ट्रॉनिकपदार्थाः वा, विमानयानद्वारा अल्पकाले एव गन्तव्यस्थानेषु वितरितुं शक्यन्ते विशेषतः आपत्कालस्य ऋतुकाले च माङ्गस्य शिखरस्य प्रतिक्रियारूपेण आपूर्तिशृङ्खलायाः स्थिरतां सुनिश्चित्य एतत् अपूरणीयभूमिकां निर्वहति ।

परन्तु वायुमार्गेण मालवाहनस्य अपि स्वकीयाः आव्हानानां समुच्चयः सम्मुखीभवन्ति । उच्चव्ययः अस्य प्राथमिकबाधा अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, विमानस्थानकसुविधानां उपयोगस्य व्ययः च सर्वे विमानमालस्य तुल्यकालिकं महत्त्वं ददति । एतेन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् विमानयानस्य चयनस्य इच्छा सीमितं भवितुम् अर्हति ।

तदतिरिक्तं सीमितक्षमता अपि प्रमुखः विषयः अस्ति । मार्ग-रेल-यानस्य तुलने वायुयान-क्षमता तुल्यकालिकरूपेण अल्पा अस्ति । चरममाङ्गस्य ऋतुषु अपर्याप्तं शिपिङ्गक्षमता भवितुम् अर्हति, येन पश्चात्तापः, विलम्बः च भवति । एतेन न केवलं ग्राहकसन्तुष्टिः प्रभाविता भवति, अपितु सम्बन्धितकम्पनीनां आर्थिकहानिः अपि भवितुम् अर्हति ।

तस्मिन् एव काले विमानयानमालस्य अपि कठोरसुरक्षानियामकानाम् आवश्यकतानां सम्मुखीभवति । विमानस्य सुरक्षां सुनिश्चित्य मालवाहनस्य सुरक्षानिरीक्षणप्रक्रियाः बोझिलाः सन्ति तथा च मालस्य पैकेजिंग्, लेबलिंग्, परिवहनदस्तावेजानां विषये कठोरविनियमाः सन्ति एतेन परिवहनस्य जटिलता, समयव्ययः च किञ्चित्पर्यन्तं वर्धते ।

एतासां आव्हानानां अभावेऽपि विमानपरिवहनमालस्य विकासस्य व्यापकसंभावनाः अद्यापि सन्ति यतः प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च विपण्यमागधा निरन्तरं वर्धते। यथा, नूतनविमानानाम् विकासेन परिवहनक्षमता वर्धते, इन्धनस्य उपभोगः न्यूनीभवति, तस्मात् परिवहनव्ययः न्यूनीभवति इति अपेक्षा अस्ति तस्मिन् एव काले अङ्कीयप्रौद्योगिक्याः अनुप्रयोगेन परिवहनप्रक्रियायाः अनुकूलनं कर्तुं शक्यते तथा च मालवाहकनिरीक्षणस्य सटीकतायां समयसापेक्षतायां च सुधारः कर्तुं शक्यते ।

भविष्ये अन्यैः परिवहनविधैः सह समन्वयेन वायुमालवाहनपरिवहनस्य विकासः निरन्तरं भविष्यति यत् संयुक्तरूपेण कुशलं लचीलं च वैश्विकं रसदव्यवस्थां निर्मातुं शक्नोति। एतत् लक्ष्यं प्राप्तुं उद्योगे सर्वेषां पक्षानाम् नवीनतां निरन्तरं कर्तुं, सहकार्यं सुदृढं कर्तुं, विविधचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं, विमानयानस्य मालवाहनस्य च लाभेषु पूर्णं क्रीडां दातुं, आर्थिकविकासे सामाजिकप्रगते च अधिकं योगदानं दातुं आवश्यकता वर्तते

संक्षेपेण, आधुनिकरसदक्षेत्रे वायुमालस्य अद्वितीयं स्थानं वर्तते, तस्य विशालक्षमता अपि अस्ति तथापि, वर्धमानस्य विपण्यवातावरणस्य आवश्यकतानां च अनुकूलतायै तस्य निरन्तरं कठिनतां दूरीकर्तुं आवश्यकता वर्तते।